楞严咒梵汉译文

2024-03-13 18:16

简介楞严咒梵汉译文三体对照精编学习版 !第一会 毗卢真法会1 nama sarva sugatāya arhate sayak sabuddhāja2 sitāta buddha koinam uisam3 nama sarva buddha bodhisattvabhya4 nama saptānā sayak sabuddha koīnā5 sarāvaka samghānā6 namo loke arhāntanā 7 n..

楞严咒梵汉译文三体对照精编学习版 !

第一会 毗卢真法会

1 nama sarva sugatāya arhate sayak sabuddhāja

2 sitāta buddha koinam uisam

3 nama sarva buddha bodhisattvabhya

4 nama saptānā sayak sabuddha koīnā

5 sarāvaka samghānā

6 namo loke arhāntanā 7 nama srotāpannānā

8 nama sakdā gāminā 9 namo loke

sayakgatānā 10 sayakpratipannānā

11 namo devarīnā 12 nama siddhaya

vidyādhāra rīnā 13 āpānugraa ahasramathānā

14 namo brahmae 15nama indrāya 16 namo

bhagavate 17 Rudrāya

18 Umāpati 19 sahiyāya 20 namo bhagavate

21 ārāyaāya 22 paca mahā samudrām

23 namasktaya 24namo bhagavate

25 mahā kālāya 26 tripuranagara 27 vidrāvaa kārāya

28 Adhimukt 29 maāna nivāsini 30 mātganā

31 namasktaya 32 namo bhagavate 33 tathāgatā

kulāya 34 namo padma kulāya 35 namo vajra kulāya

36 namo mani kulāya 37 namo gaja kulāya

38 namo bhagavate 39 ddhaūrasenā 40 praharaa

rājāya 41 Tathāgatāya 42 namo bhagavate 43 namo

amitābhāya 44 Tathāgatāya 45 Arhate 46 sayak

sabuddhāya 47 namo bhagavate

48 akobhyāya 49 Tathāgatāya 50 Arhate 51 sayak

sabuddhāya 52namo bhagavate 53 bhaiajya guru

vaidūrya 54 prabhā rājāya 55 Tathāgatāya 56 namo

bhagavate 57 sampupita

58 sālendra rājāya 59 Tathāgatāya 60 arhate

61 sayak sabuddhāya 62 namo bhagavate

63 ākya-muniya 64 tathāgatāya 65 Arhate

66 sayak sabuddhāya 67 namo bhagavate

68 ratna ketu rājāya 69 Tathāgatāya 70 arhate

71 sayak sabuddhāya 72 tebhyo namasktya

73 idām bhagavatī 74 satathāgato īsa 75 sitāta

patrā 76 nāmāparājita 77 pratyangirā

78 sarva bhūta graha 79 nigraha karanī 80 para

vidyā chedanī 81 akāla mtyu 82 paritrāyana karī

83 sarva bhandhana mokanī 84 sarva dua

85 duhvapna nivāraī 86 Caturaītīnā

87 graha sahasrānā 88 vidhvasana karī

89 Astaviatīnā 90 nakatrānā

91 prasādana karī 92 atānā 93 mahā

grahānā 94 vidhvasana karī 95 sarva atru

nivāranī 96 gurām dusvapnānām ca nāanī

97 via astra 98 āgni udaka uttaranī 99

Aparājitāgurā 100 mahā pracadā 101 mahā dīptā

102 mahā tejāh 103 mahā veta jvālā 104 mahā bala

pādara vāsinī 105 āryā tārā 106 bhkuī

107 caivavijayā 108 Vajra-mālā 109 virutā

110 Padmakā 111 Vajrajihvāca 112 mālācaivaaparājitā

113 vajra dadī 114 viālāca 115 ānta vaideha pūjitā

116 saumyarūpā 117 mahāvetā 118 āryā tārā

119 mahā balāh。 Apara- 120

vajraakalā caiva 121 vajra kumārī 122 Kuladhārī

123 Vajrahastāca 124 vidyā kācana mālikā

125 kusum bharatnā 126 vairocana kriyā- 127 artho-

īām 128 vijrmbhamāāca 129 Vajra-kanaka prabhā-

130 locanā vajra tundīca 131 vetāca

kamalākā 132 ai prabhā 133 ityete 134 mudrā gaāh

135 sarve rakā 136 Kurvantu 137 itthā māmaya

第二会 释尊应化会

138 om 139 igana 140 praasta 141 tathāgatoīam

142 hūm 143 rū 144 Jambhana 145 Hūm 146 rū

147 Stambhana 148 hūm 149 rū 150 para vidyā

sambhakaakara

151 hūm 152 rū 153 sarva yaka rāksaa 154 grahānā

155 vidhva sanakara 156 hūm 157 rū 158 Caturaitinā

159 graha sahasrāna 160 vidhvasanakara 161 Hūm

162 rū 163 raka 164 Bhagavan 165 tathāgatouīam

166 Pratyangire 167 mahā sahasra 168 Bhuje sahasra īse

169 koi sahasra netre 170 abhedya jvalita 171 naake

172 mahā vajra dhara 173 Tri-bhuvana 174 madala

175 om 176 svastir bhavatu

177 Māma 178 itthā māmaya

第三会 观音合同会

179 rāja bhayāt 180 cora bhayāt 181 agni bhayāt

182 udaka bhayāt 183 via bhayāt 184 astra bhayāt

185 paracakra bhayāt 186 durbhika bhayāt 187 aani

bhayāt 188 akāla mtyu bhayāt

189 dharaī bhūmi kampa kabhada bhayāt

190 ulkāpāta bhayāt 191 rājadada bhayāt 192 nāga

bhayāt 193 vidyut bhayāt 194 suparnī bhayāt 195 yaka

grahāt 196 rāksaa grahāt 197 preta

grahāt 198 piāca grahāt 199 bhūta grahāt

200 kumbhāda grahāt 201 pūtanā grahāt 202 kaa

pūtanā grahāt 203 skanda grahāt 204 apasmāra grahāt

205 unmāda grahāt 206 chāyā grahāt

207 revatī grahāt 208 jātā hārinyāh 209 garbhā

hārinyāh 210 rudhirā hārinyāh 211 māmsā hārinyāh

212 medā hārinyāh 213 majjā hārinyāh 214 jātā hārinyāh

215 jivitā hārinyāh 216 vāitā hārinyāh

217 vāntā hārinyāh 218 aucyā hārinyāh 219 cittā

hārinyāh 220 teā-sarvesā 221 sarva grahānā

222 vidyā chedayāmi

223 kīlayāmi 224 Parivrājaka ktā 225 vidyā

cheda-yāmi 226 kīla-yāmi 227 dākinī-ktā 228 vidyā

cheda-yāmi 229 kīla-yāmi 230 mahā paupatī 231 rudra

ktā 232 vidyā

chedayāmi 233 kīlayāmi 234 nārāyana ktā 235 vidyā

cheda-yāmi 236 kīla-yāmi 237 Tattva-garuda sahīya ktā

238 vidyā

chedayāmi 239 kīlayāmi 240 mahā kāla mātgaa ktā

241 vidyā chedayāmi 242 kīlayāmi 243 kāpālika ktā

244 vidyā cheda-yāmi 245 kīla-yāmi 246 Jaya-kara madhu-kara 247 sarvārtha sādhana ktā 248 vidyā chedayāmi

249 kīlayāmi 250 catur bhāginī ktā 251 vidyā chedayāmi

252 kīlayāmi 253 bhngi rii 254 nandikevara gaa pati

255 sahāya ktā 256 vidyā cheda-yāmi 257 kīla-yāmi 258 nagna ramaa ktā 259 vidyā cheda-yāmi

260 kīla-yāmi 261 arhat ktā vidyā cheda-yāmi

262 kīlayāmi 263 Vītarāga ktā 264 vidyā cheda-yāmi

265 kīla-yāmi Vajra-pāi 266 Guhya-guhya 267 kādhipati

ktā 268 vidyā

cheda-yāmi 269 kīla-yāmi 270 raka mām 271 Bhagavan

272 itthā māmaya

第四会 刚藏折摄会

273 bhagavan 274 Sitāta patra 275 namo tute

276 Asitānalārka 277 prabhā sphua 278 Vikāsitāta patre

279

jvala jvala 280 dala dala 281 vidala vidala chinda chinda

282 hūm 283 Hūm 284 pha

285 pha pha pha pha 286 Svāhā 287 he he pha

288 amoghāya pha 289 apratihatāya pha 290 Varapradāya

pha 291 asura vidrāvakāya pha 292 sarva devebhya pha

293 sarva

nāgebhya pha 294 sarva yakebhya pha 295 sarva

gandharvebhya pha 296 sarva pūtanebhya pha 297 kaa pūtanebhya pha 298 sarva durlanghitebhya

pha 299 sarva dusprekitebhya

pha 300 sarva jvarebhya pha 301 sarva apasmārebhya

pha 302 sarva ramaebhya pha 303 sarva tīrthikebhya

pha 304 sarva unmādabhya pha 305 sarva vidyārājācarebhya

pha

306 jaya kara madhu kara307 sarvārtha sādhakebhya pha

308 vidyācāryebhya pha 309 catur bhaginībhya pha

310 vajra kumārī 311 Vidyārāje bhya pha 312 mahā

pratyangirebhya pha

313 vajra akalāya 314 pratyangira rājāya pha

315 mahā kālāya 316 mahā mātgaa 317 namasktāya

pha 318 viuvīye pha 319 brahmāiye pha 320 agnīye

pha 321 mahākālīye pha

322 kāla dadāye pha 323 maitrīye pha 324 rudrīye pha

325 cāmudāye pha 326 kālarātraīye pha 327 kāpālīye phat

328 adhimuktika maāna 329 vāsinīye pha 330 Yekecid

331 sattvāhya 332 māma itthā māmaya

第五会 文殊弘传会

333 dua cittāh 334 amaitricittāh 335 ojā hārah

336 garbhā hārah 337 rudhirā hārah 338 māmsā hārah

339 majjā hārah 340 jātā hārah 341 jīvitā hārah

342 balyā hārah 343 gandhā hārah

344 puspā hārah 345 phalā hārah 346 sasyā hārah

347 pāpa cittāh 348 dua cittāh 349 raudra cittāh

350 yaka grahāh 351 rākasa grahāh 352 preta grahāh

353 piāca grahāh

354 bhūta grahāh 355 kumbhāda grahāh 356 skanda

grahāh 357 unmāda grahāh 358 chāyā grahāh

359 apa smāra grahāh 360 dāka dākinī grahāh

361 revatī grahāh 362 jāmika grahāh

363 akuni grahāh 364 mātnandika grahāh

365 ālambā grahāh 366 kanthapāi grahāh 367 jvarā

eka hikkā 368 Dvaitīyakā 369 ttīyakā 370 cātur thakā

371 Nityajvarā vimarājvarā 372 vātikā

373 Paittikā 374 lemikā 375 sanipātikā

376 sarva jvarā 377 iro’rti 378 Ardhāvabhedarocakām

379 akī roga 380 mukha roga 381 hd roga

382 galaka ūla 383 karma ūla

384 danta ūla 385 hdaya ūla 386 marma ūla

387 pārva ūla 388 pha ūla 389 udara ūla

390 kai ūla 391 vasi ūla 392 ūru ūla

393 janghā ūla 394 hasta ūla

395 pāda ūla 396 sarvānga pratyanga ūla

397 bhūta vetāda 398 dākinī jvarā- 399 Dadrū kadū

kiibhalūtāvai 400 Sarpa-lohalingah 401 ūatrā sana-kara-

402 viayoga 403 agni udaka

404 māravaīra kāntāra 405 Akālamtyu tryambuka

406 trailāa 407 sarpa nakula 409 siha vyāghra ka

taraka 410 camara jīvas teā-sarveā 411 Sitātapatrā

412 mahā vajro-uīā 413 mahā pratyangirā

414 yāvatdvā daayojanā

415 bhyantarea 416 vidyā bandha karomi 417 dia

bandha karomi 418 para vidyā bandha karomi

419 tadyathā 420 o

421 Anale 422 Viade 423 vaīra vajra dhare 424

bandha bandhane 425 vajra-pāi pha 426 hū rū

pha 427 Svāhā

楞严咒(简丰祺教念) 楞严咒(简丰祺居士教念;快诵) 楞严咒梵汉译文三体对照精编学习版三体对照精编学习版

楞严咒梵汉译文对照精编学习版 !

第一会 毗卢真法会 1 初 三宝三乘 nama sarva sugatāya 皈礼 一切 善知识 arhate sayak sabuddhāja 应供 三世 正遍知觉(佛) 2 sitāta buddha koinam uisam 光聚佛百亿 顶首 3 nama sarva buddha bodhisattva-bhya 皈礼 一切佛 菩提萨埵 4 nama saptānā sayak sabuddha koīnā 皈礼 十方 三世 正等觉佛 百亿 5 sarāvaka samghānā 声闻 僧伽众 6 namo loke arhāntanā 皈礼世间 阿罗汉众 7 nama srotāpannānā 皈礼 入流果﹙须陀洹﹚众 8 nama sakdā gāminā 皈礼 一度 来果﹙斯陀含﹚众 9 namo loke sa-yakgatānā 皈礼 世间 正 道众 10 sa-yakpratipannānā 正 行众 11 二 三界梵释 namo devarīnā 皈礼 天仙众 12 nama siddhaya vidyādhāra rīnā 皈礼 成就 持咒 仙众 13 āpānugraa ahasramathānā 持咒神 有权能者 14 namo brahmae 皈礼 梵天众 15nama indrāya 皈礼 帝释 16 三 五大诸天 namo bhagavate 皈礼 世尊 17 Rudrāya 自在天 18 Umāpati 乌摩天后 19 sahiyāya 眷属 20 namo bhagavate 皈礼 世尊 21 ārāyaāya 那罗延天 22 paca mahā samudrām 五大法印 23 namasktaya 受皈敬礼拜 24namo bhagavate 皈礼 世尊 25 mahā kālāya 大 黑天 26 tripuranagara 金银铁三城 27 vidrāvaa kārāya 摧毁 作 28 Adhimukte 解脱 29 maāna nivāsini 尸陀林 留守 30 mātganā 神母 31 namasktaya 受皈敬礼拜 32 四 五部种族 namo bhagavate 皈礼 世尊 33 tathāgatā kulāya 如来 部族 34 namo padma kulāya 皈礼 莲华 部族 35 namo vajra kulāya 皈礼 金刚 部族 36 namo mani kulāya 皈礼 摩尼宝 部族 37 namo gaja kulāya 皈礼 羯磨部族 38 namo bhagavate 皈礼 世尊 39 帝ddhaūrasenā 威猛将军 40 praharaa rājāya 持器杖 王 41 Tathāgatāya 如来 42 五 六方诸佛 namo bhagavate 皈礼 世尊 43 namo amitābhāya 皈礼 阿弥陀(无量光、寿) 44 Tathāgatāya 如来 45 Arhate 应供 46 sayak sabuddhāya 正 遍知觉 47 namo bhagavate 归礼 世尊 48 akobhyāya 阿闵(不动) 49 Tathāgatāya 如来 50 Arhate 应供 51 sayak sabuddhāya 正 遍知觉 52 namo bhagavate 皈礼 世尊 53 bhaiajya guru vaidūrya 药 师 青色琉璃 54 prabhā rājāya 光王 55 Tathāgatāya 如来 56 namo bhagavate 皈礼世尊 57 sampupita 开敷花 58sālendra rājāya 婆罗帝 王 59 Tathāgatāya 如来 60 arhate 应供 61 sayak sabuddhāya 正 遍知觉 62 namo bhagavate 皈礼 世尊 63 ākya-muniya 释迦牟尼﹙能寂﹚ 64 tathāgatāya 如来 65 Arhate 应供 66 sayak sabuddhāya 正 遍知觉 67 namo bhagavate 皈礼世尊 68 ratna ketu rājāya 宝 幢 王 69 Tathāgatāya 如来 70 arhate 应供 71 sayak sabuddhāya 正 遍知觉 72 六 五部咒心 tebhyo namas-ktya 如是 礼敬称赞已 73 idām bhagavatī 此 世尊 74 sa-tathāgato īsa 如来 顶首 75 sitāta patrā 光聚 伞盖 76 nāmā-parājita 无有 能胜 77 pratyangirā 庇护者 78 sarva bhūta graha 一切 部多 鬼魅 79 nigraha karanī 降服 作 80 para vidyā chedanī 其他 咒 截断(作) 81 akāla mtyu 分段 生死 82 paritrāyana karī 除灭 作 83 sarva bhandhana mokanī 一切 缚禁 解脱 84 sarva dua 一切 恶 85 duhvapna nivāraī 恶梦 阻止 86 七 折摄天神 Catura-ītīnā 八十四 87 graha sahasrānā 鬼魅 千众 88 vidhvasana karī 催伏 作 89 Asta-viatīnā 二十八 90 naka-trānā 星宿 91 prasādana karī 安定 作 92 atānā 八 93 mahā grahānā 大 鬼神众 94 vidhvasana karī 催伏 作 95 sarva atru nivāranī 一切 怨害 防止 96 gurām dusvapnānām ca nāanī 严酷 恶梦 与 消除 97 via astra 毒 刀杖 98 āgni udaka uttaranī 火难 水难 救除 99 八 七大诸圣 Aparājitāgurā 无能胜(尊者) 100 mahā pracadā 大 瞋怒菩萨女(尊者) 101 mahā dīptā 大 命运(尊者) 102 mahā tejāh 大 威光(尊者) 103 mahā veta jvālā 大 白 火光尊者 104 mahā bala pādara vāsinī 大 力 龙王 光辉(尊者) 105 āryā tārā 圣 多罗 106 bhkuī 忿怒母 107 caivavijayā 最胜(尊者) 108 九 五部法将 Vajra-mālā 金刚 催碎 109 virutā 普闻 110 Padmakā 莲花相 111 Vajra -jihvāca 金刚 舌 112 mālācaiva-aparājitā 华蔓最妙 无能胜 113 vajra dadī 金刚 神杵 114 viālāca 摧碎 115 ānta vaideha pūjitā 柔善 毘提诃天众 供养 116 saumyarūpā 善相 117 十 三宫天众 mahāvetā 太白金星 118 āryā tārā 圣 多罗 119 mahā balāh。 Apara- 接下句 大 力母。 不没 120 十一 五坛界神 vajraakalā caiva 金刚鏪 最胜 121 vajra kumārī 金刚 童子 122 Kula-dhārī 持姓女 123 Vajra-hastāca 金刚 手 124 vidyā kācana mālikā 明咒 金色 摩利伽(花) 125 kusum bharatnā 朱红色 宝珠 126 vairocana kriyā- 连下句 光明普照 127 artho-īām 金刚 顶首 128 vijrmbhamāāca 皱眉儒童 129 Vajra-kanaka prabhā- 连下句 金刚使者 神众 130 locanā vajra tundīca 光华 金刚 嘴 131 vetāca kamalākā 白色 莲华眼 132 ai prabhā 月 光 133 ityete 如是等 134 mudrā gaāh 法 印(众) 135 十二 十佛印成 sarve rakā 一切 守护 136 Kurvantu 作于 137 itthā māmaya 诚挚 我 (作法已竟)

第二会 释尊应化会 138 乌新 一 应作五部 om 嗡 139 igana 仙众 140 praasta 赞叹 141 tathāgato-īam 如来 顶首髻 142 新 二 现证三宝 hūm 吽 143 rū 咄 144 Jambhana 破碎 145 Hūm 吽 146 rū 咄 147 Stambhana 降服 148 hūm 吽 149 rū 咄 150 para vidyā sambhakaakara 外道 咒 吃却他咒 151新 三 化二神王 hūm 吽 152 rū 咄 153 sarva yaka rāksaa 一切 药叉 罗刹鬼 154 grahānā 鬼神众 155 vidhva sanakara 催伏 作 156 hūm 吽 157 rū 咄 158 Catura-itinā 八十四 159 graha sahasrāna 鬼魅 千众 160 vidhva-sanakara 消除 作 161 新 五 护佛顶法 Hūm 吽 162rū 咄 163 raka 守护 164 Bhagavan 世尊 165 tathāgato-uīam 如来 顶首髻 166 六 力持三宝 Pratyangire 庇护 167 mahā sahasra 大 千 168 Bhuje sahasra īse 臂 千 头 169 koi sahasra netre 千万 千 眼 170 abhedya jvalita 坚固 猛焰 171 naake 俱种相 172 七 回遮坛下 mahā vajra dhara 大 金刚 轮 173 Tri-bhuvana 三界 174 madala 坛场 175 新 八 印令圆成 准义思知 om 嗡 176 svastir bhavatu 安稳 极其稀有 177 Māma 我某某 178 itthā māmaya 诚挚 我(作法已竟)

第三会 观音合同会

179 一 护法除難 上同佛慈 rāja bhayāt 王 怖 180 cora bhayāt 贼 怖 181 agni bhayāt 火 怖 182 udaka bhayāt 水 怖 183 via bhayāt 毒 怖 184 astra bhayāt 刀杖 怖 185 paracakra bhayāt 敌兵 怖 186 durbhika bhayāt 饥饿 怖 187 aani bhayāt 冰雹 怖 188 akāla mtyu bhayāt 淹 死 怖 189 dharaī bhūmi kampa kabhada bhayāt 大地动 地震 怖 190 ulkāpāta bhayāt 流星殒落 怖 191 rājadada bhayāt 王法刑罚 怖 192 nāga bhayāt 龙蛇 怖 193 vidyut bhayāt 雷电 怖 194 suparnī bhayāt 金翅鸟 怖 195 yaka grahāt 药叉 鬼 196 rāksaa grahāt 罗剎 鬼 197 preta grahāt 饿鬼 鬼 198 piāca grahāt 厕鬼 鬼 199 bhūta grahāt 化生 鬼 200 kumbhāda grahāt 守宫妇女 鬼 201 pūtanā grahāt 臭饿鬼 鬼 202 kaa pūtanā grahāt 奇臭饿鬼 鬼 203 skanda grahāt 作瘦鬼 鬼 204 apasmāra grahāt 羊头疯鬼 鬼 205 unmāda grahāt 狂 鬼 206 chāyā grahāt 影子 鬼 207 revatī grahāt 腹行女 鬼 208 jātā hārinyāh 食精气 鬼 209 garbhā hārinyāh 食胎 鬼 210 rudhirā hārinyāh 食血 鬼 211 māmsā hārinyāh 食肉 鬼 212 medā hārinyāh 食脂 鬼 213 majjā hārinyāh 食髓 鬼 214 jātā hārinyāh 食气 鬼 215 jivitā hārinyāh 食寿命 鬼 216 vāitā hārinyāh 食花鬼 217 vāntā hārinyāh 食吐 鬼 218 aucyā hārinyāh 食不净 鬼 219 cittā hārinyāh 食心 鬼 220 teā-sarvesā 如是等众 221 sarva grahānā 一切 鬼众 222 三 归心三宝 中契藏心 四不思议 vidyā cheda-yāmi 咒力 斩伐 223 kīla-yāmi 捕罚 224 Pari-vrājaka ktā 波利婆外道 所作业 225 vidyā cheda-yāmi 咒力 斩伐 226 kīla-yāmi 捕罚 227 dākinī-ktā 狐魅鬼 所作业 228 vidyā cheda-yāmi 咒力 斩伐 229 kīla-yāmi 捕罚 230 mahā paupatī 大 自在天王 231 rudra ktā 暴恶 所作业 232 vidyā cheda-yāmi 咒力 斩伐 233 kīla-yāmi 捕罚 234 nārāyana ktā 那罗延天王 所作业 235 vidyā cheda-yāmi 咒力 斩伐 236 kīla-yāmi 捕罚 237 Tattva-garuda sahīya ktā 金翅鸟王 眷属 所作业 238 vidyā cheda-yāmi 咒力 斩伐 239 kīla-yāmi 捕罚 240 mahā kāla mātgaa ktā 大 黑天 鬼神众 所作业 241 vidyā cheda-yāmi 咒力 斩伐 242 kīla-yāmi 捕罚 243 kāpālika ktā 髑髅外道 所作业 244 vidyā cheda-yāmi 咒力 斩伐 245 kīla-yāmi 捕罚 246 Jaya-kara madhu-kara 最胜 微妙天 247 sarvārtha sādhana ktā 持一切 以咒成就者所作业 248 vidyā cheda-yāmi 咒力 斩伐 249 kīla-yāmi 捕罚 250 catur bhāginī ktā 四 姊妹神女 所作业 251 vidyā cheda-yāmi 咒力 斩伐 252 kīla-yāmi 捕罚 253 bhngi rii 战斗胜神 254 nandikevara gaa pati 喜自在 毘那主 255 sahāya ktā 眷属 所作业 256 vidyā cheda-yāmi 咒力 斩伐 257 kīla-yāmi 捕罚 258 nagna ramaa ktā 裸身 沙门 所作业 259 vidyā cheda-yāmi 咒力 斩伐 260 kīla-yāmi 捕罚 261 arhat ktā 耆那阿罗汉 所作业 vidyā cheda-yāmi 咒力 斩伐 262 kīla-yāmi 捕罚 263 Vīta-rāga ktā 离欲者 所作业 264 vidyā cheda-yāmi 咒力 斩伐 265 kīla-yāmi Vajra-pāi 金刚手 266 Guhya-guhya 密迹执 金刚神 267 kādhipati ktā 力士总管 所作业 268 vidyā cheda-yāmi 咒力 斩伐 269 kīla-yāmi 捕罚 270 四 闻修成就 心佛众生 三无差别 圆通究竟 raka mām 守护 我 271 Bhagavan 世尊 272 itthā māmaya 诚挚 我(作法已竟)

第四会 刚藏折摄会 273 心咒首领 bhagavan 世尊 274 Sitāta patra 光明 伞盖 275 namo tute 顶礼 称赞 276 Asitānalārka 端正无比 277 prabhā sphua 光明 普照 278 Vikā-sitāta patre 放光 伞盖 279 jvala jvala 光焰 光焰 280 dala dala 怒放 怒放 281 vidala vidala chinda chinda 遍怒放 遍怒放 斩伐 斩伐 282 hūm 吽 283 Hūm 吽 284 pha 摧碎 285 pha pha pha pha 摧碎 摧碎 摧碎 摧碎 286 Svāhā 287发 he he pha 唯 唯 摧碎 288 amoghāya pha 不空成就神 摧碎 289 apratihatāya pha 无障碍神 摧碎 290 Vara-pradāya pha 施愿神 摧碎 291 asura vidrāvakāya pha 阿修罗 大力能持非 摧碎 292 三 八部通伏 sarva devebhya pha 一切 天神 摧碎 293 sarva nāgebhya pha 一切 龙神 摧碎 294 sarva yakebhya pha 一切 药叉鬼神 摧碎 295 sarva gandharvebhya pha 一切 乾达婆神 摧碎 296 sarva pūtanebhya pha 一切 富单那(臭饿鬼) 摧碎 297 kaa pūtanebhya pha 迦托富单那(奇臭饿鬼) 摧碎 298 sarva durlanghitebhya pha 一切 误戒过神 摧碎 299 sarva dusprekitebhya pha 一切 懊见过神 摧碎 300 sarva jvarebhya pha 一切 瘟神 摧碎 301 sarva apasmārebhya pha 一切 羊头癫神 摧碎 302 sarva ramaebhya pha 一切 (外道)沙门 摧碎 303 sarva tīrthikebhya pha 一切 外道神 摧碎 304 sarva unmādabhya pha 一切 狂病鬼 摧碎 305sarva vidyārājācarebhya pha 一切 (外道)咒师 摧碎 306 四 刚王护法 jaya kara madhu kara 能胜 作蜜 307 sarvārtha sādhakebhya pha 一切事业 成就等众 摧碎 308 vidyācāryebhya pha 咒师 摧碎 309 catur bhaginībhya pha 四 姊妹神女 摧碎 310 vajra kumārī 金刚童子持姓女 311 Vidyā-rāje bhya pha 咒王 神 摧碎 312 mahā pratyangirebhya pha 大 庇护神 摧碎 313 vajra akalāya 金刚 法螺 314 pratyangira rājāya pha 庇护神 王 摧碎 315 mahā kālāya 大 黑天 316 mahā māt-gaa 大 鬼神众 317 五 天神奉行 namas-ktāya pha 受礼敬者 摧碎 318 viuvīye pha 毘纽天子天女 摧伏 319 brahmāiye pha 梵天妃 尽摧伏 320 agnīye pha 火天 摧伏 321 mahākālīye pha 大黑天女 尽摧伏 322 kāla dadāye pha 大鬼师黑奥神 摧伏 323 maitrīye pha 神母众 摧伏 324 rudrīye pha 凶暴女神 摧伏 325 cāmudāye pha 众女兵神 摧伏 326 kālarātraīye pha 黑夜分女神 摧伏 327 kāpālīye phat 髑楼女神 尽摧伏 328 adhi-muktika maāna 解脱于 尸陀林 329 vāsinīye pha 留守女神 摧伏 330 六 结归满愿 Yekecid 发心 331 sattvāhya 众生 332 māma itthā māmaya 某某 诚挚 我(作法已竟)

第五会 文殊弘传会 333 法界唯心 dua cittāh 恶 心 334 amaitri-cittāh 恶毒 心 335 ojā hārah 食精气 鬼 336 garbhā hārah 食胎 鬼 337 rudhirā hārah 食血 鬼 338 māmsā hārah 食肉 鬼 339 majjā hārah 食髓 鬼 340 jātā hārah 食气 鬼 341 jīvitā hārah 夺命 鬼 342 balyā hārah 食祭 鬼 343 gandhā hārah 食香 鬼 344 puspā hārah 食花 鬼 345 phalā hārah 食果鬼 346 sasyā hārah 食尸 鬼 347 pāpa cittāh 罪 心 348 dua cittāh 恶 心 349 raudra cittāh 凶恶 心 350 二 异生同性 yaka grahāh 药叉 鬼魅 351 rākasa grahāh 罗剎 鬼魅 352 preta grahāh 薛荔多 鬼魅 353 piāca grahāh 食尸肉鬼昧鬼魅 354 bhūta grahāh 化生 鬼魅 355 kumbhāda grahāh 瓮形 鬼魅 356 skanda grahāh 鸠魔罗童子 鬼魅 357 unmāda grahāh 狂 鬼魅 358 chāyā grahāh 影魔 鬼魅 359 apa smāra grahāh 羊头 癫 鬼魅 360 dāka dākinī grahāh 食肉 食肉女 鬼魅 361 revatī grahāh 奎宿腹行 鬼魅 362 jāmika grahāh 鸟形 鬼魅 363 akuni grahāh 禽兽形 鬼魅 364 mātnandika grahāh 猫形 鬼魅 365 ālambā grahāh 蛇形 鬼魅 366 kanthapāi grahāh 马形 鬼魅 367 三 五部源流 jvarā eka hikkā 热疟疾 一日 发病 368 Dvaitīyakā 二日发病 369 ttīyakā 三日发病 370 cātur thakā 四日 发病 371 Nitya-jvarā vimarā-jvarā 常热病 寒热高烧 372 vātikā 风病 373 Paittikā 黄疸病 374 lemikā 痰病 375 sanipātikā 杂病 376 四 四天始本 sarva jvarā 一切 热病 377 iro’rti 头痛 378 Ardhāvabhedarocakām 偏头痛 379 akī roga 眼 病 380 mukha roga 口腔 病 381 hd roga 心 病 382 五 三种相续 galaka ūla 咽喉 痛 383 karma ūla 耳 痛 384 danta ūla 齿 痛 385 hdaya ūla 心 痛 386 marma ūla 骨节 痛 387 pārva ūla 胁 痛 388 pha ūla 背肋 痛 389 udara ūla 腹 痛 390 kai ūla 腰 痛 391 vasi ūla 下腹 痛 392 ūru ūla 腿髀 痛 393 janghā ūla 小腿 痛 394 hasta ūla 手 痛 395 pāda ūla 脚 痛 396 sarvānga pratyanga ūla 一切 肢体 痛 397 bhūta vetāda 起尸鬼 398 dākinī jvarā- 接下句 狐鬼魅 热 399 Dadrū kadū kiibhalūtāvai 皮肤炎 疥癣 蜘蛛疮 400 Sarpa-lohalingah 蛇疔疮 401 ūatrā sana-kara- 接下句 干枯症 恶毒 402 viayoga 蛊咒 403 agni udaka 火 水 404 māra-vaīra kāntāra 死亡诅咒 险路 405 Akāla-mtyu tryambuka 横 死 蜂 406 trailāa 马蜂 407 sarpa nakula 毒蛇 黄鼠狼 409 siha vyāghra ka taraka 狮子 虎 熊 豺 410 camara jīvas teā-sarveā 犀牛 水兽 如是等众 411 七五界咒就 Sitātapatrā 盛光 412 mahā vajro-uīā 大 金刚 顶首 413 mahā pratyangirā 大 庇护者 414 yāvatdvā daayojanā 界限 十由旬 415 辫(biàn)怛(dá)隷(lí)拏(ná) 变达离拿 bhyantarea 禁缚入内 416 vidyā bandha karomi 咒 结缚 我作 417 dia bandha karomi 十方结缚 我作 418 para vidyā bandha karomi 他 咒 结缚 我作 419 tadyathā 即说咒曰 420 唵(ǎn) 安 o 嗡 421 Anale 甘露火 422 Viade 清净 423 vaīra vajra dhare 无畏 金刚 持者 424 bandha bandhane 结缚 再结缚 425 vajra-pāi pha 金刚手 摧破 426 hū rū pha 吽 咄 摧破 427 Svāhā 圆满成就

楞严咒(简丰祺教念) 楞严咒(简丰祺居士教念;快诵) 楞严咒梵汉译文三体对照精编学习版三体对照精编学习版

楞严咒梵汉译文三体对照精编学习版

第一会 毗卢真法会

1 南(ná)无(mó)萨(sà)怛(dá)他(tuō).苏(sū)伽(qié)多(duō)耶(yē).

那莫萨达托.苏茄多椰.

三宝三乘

nama sarva sugatāya

皈礼 一切 善知识

阿(ā)啰(là)诃(hē)帝(dì).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)写(xiě)

阿腊喝帝.三藐三菩陀写 arhate sayaksabuddhāja

应供 三世 正遍知觉(佛)

2 (南(ná)无(mó))萨(sà)怛(dá)他(tuō).佛(fó)陀(tuó)俱(jù)胝(zhī) 瑟(sè)尼(ní)钐(shān)

(那莫)萨达托.佛陀俱知色尼衫 sitāta buddha koinam uisam

光聚 佛 百亿 顶首

3 南(ná)无(mó)萨(sà)婆(pó).勃(bó)陀(tuó)勃(bó)地(dì).萨(sà)跢(duò)鞞(pí)弊(bì)

那莫萨婆.博陀博地.萨堕皮弊

nama sarva buddha bodhisattva-bhya

皈礼 一切 佛 菩提萨埵

4 南(ná)无(mó)萨(sà)多(duō)南(nán).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó).俱(jù)知(zhī)喃(nán)

那莫萨多男.三藐三菩陀.俱知男 nama saptānā sayak sabuddha koīnā

皈礼 十方 三世 正等觉佛 百亿

5 娑(suō)舍(shě)啰(là)婆(pó)迦(jiā).僧(sēng)伽(qié)喃(nán)

缩舍腊婆加.僧茄男

sarāvaka samghānā

声闻 僧伽众

6 南(ná)无(mó)卢(lú)鸡(jī)阿(ā)罗(luó)汉(hàn)哆(duò)喃(nán)

那莫卢机阿罗汉堕男

namo loke arhāntanā

皈礼世间 阿罗汉众

7 南(ná)无(mó)苏(sū)卢(lú)多(duō)波(bō)那(nuó)喃(nán)

那莫苏卢多博挪男

nama srotāpannānā

皈礼 入流果﹙须陀洹﹚众

8 南(nā)无(mó)娑(suō)羯(jié)唎(lī)陀(tuó)伽(qié)弥(mí)喃(nán)

那莫缩茄哩陀茄弥男

nama sakdā gāminā

皈礼 一度 来果﹙斯陀含﹚众

9 南(nā)无(mó)卢(lú)鸡(jī)三(sān)藐(miǎo)伽(qié)哆(duò)喃(nán)

那莫卢机三藐茄堕男

namo loke sa-yakgatānā

皈礼 世间 正 道众

10 三(sān)藐(miǎo)伽(qié)波(bō)啰(là).底(dǐ)波(bō)多(duō)那(nuó)喃(nán)

三妙茄波腊.底博多挪男

sa-yakpratipannānā

正 行众

11 南(nā)无(mó)提(tí)婆(pó)离(lí)瑟(sè)赧(nǎn)

那莫提婆离色男

三界梵释

namo devarīnā

皈礼 天仙众

12 南(nā)无(mó)悉(xī)陀(tuó)耶(yē).毗(pí)地(dì)耶(yē).陀(tuó)啰(là)离(lí)瑟(sè)赧(nǎn)

那莫西陀椰.皮地椰.陀腊离色男

nama siddhaya vidyādhāra rīnā

皈礼 成就 持咒 仙众

13 舍(shě)波(bō)奴(nú).揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)娑(suō)啰(là)摩(mó)他(tuō)喃(nán)

舍博奴.揭腊喝.缩喝缩腊摩托男

āpānugraa ahasramathānā

持咒神 有权能者

14 南(nā)无(mó)跋(bá)啰(là)诃(hē)摩(mó)尼(ní)

那莫拔腊喝摩尼

namo brahmae

皈礼 梵天众

15 南(nā)无(mó)因(yīn)陀(tuó)啰(là)耶(yē)

那莫因陀腊椰

nama indrāya

皈礼 帝释

16 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

五大诸天

namo bhagavate

皈礼 世尊

17 嚧(lú)陀(tuó)啰(là)耶(yē)

卢陀腊椰

Rudrāya

自在天

18 乌(wū)摩(mó)般(bō)帝(dì)

乌摩博帝

Umāpati

乌摩天后

19 娑(suō)酰(xī)夜(yè)耶(yē)

缩西夜椰

sahiyāya

眷属

20 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

21 那(nuó)啰(là)野(yě).拏(ná)耶(yē)

挪腊野.拿椰

ārāyaāya

那罗延天

22 盘(pán)遮(zhē)摩(mó)诃(hē).三(sān)慕(mù)陀(tuó)啰(là)

盘遮摩喝.三目陀腊

paca mahā samudrām

五 大 法印

23 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)

那莫悉茄哩多椰

namasktaya

受皈敬礼拜

24 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

25 摩(mó)诃(hē)迦(jiā)啰(là)耶(yē)

摩喝加腊椰

mahā kālāya

大 黑天

26 地(dì)唎(lī)般(bō)剌(là)那(nuó)伽(qié)啰(là)

地哩博腊挪茄腊

tripuranagara

金银铁三城

27 毗(pí)陀(tuó)啰(là).波(bō)拏(ná)迦(jiā)啰(là)耶(yē)

皮陀腊.博拿加腊椰

vidrāvaa kārāya

摧毁 作

28 阿(ā)地(dì)目(mù)帝(dì)

阿地目帝

Adhimukte

解脱

29 尸(shī)摩(mó)舍(shě)那(nuó)泥(ní).婆(pó)悉(xī)泥(ní)

诗摩舍挪泥.婆西尼

maāna nivāsini

尸陀林 留守

30 摩(mó)怛(dá)唎(lī)伽(qié)拏(ná)

摩达哩茄拿

mātganā

神母

31 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)

那莫西杰哩多椰

namasktaya

受皈敬礼拜

32 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

五部种族

namo bhagavate

皈礼 世尊

33 多(duō)他(tuō)伽(qié)跢(duò)俱(jù)啰(là)耶(yē)

多托茄堕俱腊椰

tathāgatā kulāya

如来 部族

34 南(nā)无(mó)般(bō)头(tóu)摩(mó).俱(jù)啰(là)耶(yē)

那莫博头摩.俱腊椰

namo padma kulāya

皈礼 莲华 部族

35 南(nā)无(mó)跋(bá)阇(shé)啰(là).俱(jù)啰(là)耶(yē)

那莫拔舌腊.俱腊椰

namo vajra kulāya

皈礼 金刚 部族

36 南(nā)无(mó)摩(mó)尼(ní)俱(jù)啰(là)耶(yē)

那莫摩尼俱腊椰

namo mani kulāya

皈礼 摩尼宝 部族

37 南(nā)无(mó)伽(qié)阇(shé)俱(jù)啰(là)耶(yē)

那莫茄舌俱腊椰

namo gaja kulāya

皈礼 羯磨部族

38 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

39 帝(dì)唎(lī)茶(chá).输(shū)啰(là)西(xī)那(nuó)

帝哩茶.输腊西挪

ddhaūrasenā

威猛将军

40 波(bō)啰(là)诃(hē)啰(là)拏(ná)啰(là)阇(shé)耶(yē)

博腊喝腊拿腊舌椰

praharaa rājāya

持器杖 王

41 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

42 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

六方诸佛

namo bhagavate

皈礼 世尊

43 南(nā)无(mó)阿(ā)弥(mí)多(duō)婆(pó)耶(yē)

那莫阿弥多婆椰

namo amitābhāya

皈礼 阿弥陀(无量光、寿)

44 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

45 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

46 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三妙三菩陀椰

sayak sabuddhāya

正 遍知觉

47 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

归礼 世尊

48 阿(ā)刍(chú)鞞(pí)耶(yē)

阿除皮椰

akobhyāya

阿闵(不动)

49 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

50 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

51 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

52 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

53 鞞(pí)沙(shā)阇(shé)耶(yē).俱(jù)卢(lú)吠(fèi)柱(zhù)唎(lī)耶(yē)

皮沙舌椰.俱卢费柱哩椰

bhaiajya guru vaidūrya

药 师 青色琉璃

54 般(bō)啰(là)婆(pó)啰(là)阇(shé)耶(yē)

博腊婆腊舌椰

prabhā rājāya

光 王

55 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

56 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼世尊

57 三(sān)补(bǔ)师(shī)毖(bì)多(duō)

三补师必多

sampupita

开敷花

58 萨(sà)怜(lián)捺(nà)啰(là).剌(lá)阇(shé)耶(yē)

萨连纳腊.腊舌椰

sālendra rājāya

婆罗帝 王

59 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

60 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

arhate

应供

61 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三妙三菩陀椰

sayak sabuddhāya

正 遍知觉

62 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

63 舍(shě)鸡(jī)野(yě).母(mǔ)那(nà)曳(yè)

舍机野.母纳夜

ākya-muniya

释迦牟尼﹙能寂﹚

64 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

tathāgatāya

如来

65 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

66 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

67 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼世尊

68 剌(lá)怛(dá)那(nuó).鸡(jī)都(dū)啰(là)阇(shé)耶(yē)

腊达挪.机嘟腊舌椰

ratna ketu rājāya

宝 幢 王

69 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

70 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

arhate

应供

71 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

72 帝(dì)瓢(piáo).南(nā)无(mó)萨(sà)羯(jié)唎(lī)多(duō)

帝瓢.那莫萨杰哩多

五部咒心

tebhyo namas-ktya

如是 礼敬称赞已

73 翳(yì)昙(tán)婆(pó)伽(qié)婆(pó)多(duō)

医坛婆茄婆多

idām bhagavatī

此 世尊

74 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

sa-tathāgato īsa

如来 顶首

75 萨(sà)怛(dá)多(duō).般(bō)怛(dá)嚂(lán)

萨达多.博达蓝

sitāta patrā

光聚 伞盖

76 南(nā)无(mó)阿(ā)婆(pó)啰(là)视(shì)耽(dān)

那莫阿婆腊视丹

nāmā-parājita

无有 能胜

77 般(bō)啰(là)帝(dì) 扬(yáng)歧(qí)啰(là)

博腊帝 羊其腊

pratyangirā

庇护者

78 萨(sà)啰(là)婆(pó).部(bù)多(duō)揭(jiē)啰(là)诃(hē)

萨腊婆.部多揭腊喝

sarva bhūta graha

一切 部多 鬼魅

79 尼(ní)揭(jiē)啰(là)诃(hē).羯(jié)迦(jiā)啰(là)诃(hē)尼(ní)

尼揭腊喝.杰加腊喝尼

nigraha karanī

降服 作

80 跋(bá)啰(là)毖(bì)地(dì)耶(yē).叱(chì)陀(tuó)你(nǐ)

拔腊必地椰.赤陀你

para vidyā chedanī

其他 咒 截断(作)

81 阿(ā)迦(jiā)啰(là) 密(mì)唎(lī)柱(zhù)

阿加腊密哩柱

akāla mtyu

分段 生死

82 般(bō)唎(lī)怛(dá)啰(là)耶(yē).儜(níng)揭(jiē)唎(lī)

博哩达腊椰.宁杰哩

paritrāyana karī

除灭 作

83 萨(sà)啰(là)婆(pó).盘(pán)陀(tuó)那(nuó).目(mù)叉(chā)尼(ní)

萨腊婆.盘陀挪.目叉尼

sarva bhandhana mokanī

一切 缚禁 解脱

84 萨(sà)啰(là)婆(pó).突(tū)瑟(sè)咤(zhà)

萨腊婆.突色炸

sarva dua

一切 恶

85 突(tū)悉(xī)乏(fá).般(bō)那(nuó)你(nǐ) 伐(fá)啰(là)尼(ní)

突西罚.博挪你伐腊尼

duhvapna nivāraī

恶梦 阻止

86 赭(zhě)都(dū)啰(là) 失(shī)帝(dì)南(nán)

者嘟腊 失帝南

折摄天神

Catura-ītīnā

八十四

87 羯(jié)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)若(ruò)阇(shé)

揭腊喝.缩喝萨腊若舌

graha sahasrānā

鬼魅 千众

88 毗(pí)多(duō)崩(bēng).娑(suō)那(nuó)羯(jié)唎(lī)

皮多崩.缩挪杰哩

vidhvasana karī

催伏 作

89 阿(ā)瑟(sè)咤(zhà)冰(bīng) 舍(shě)帝(dì)南(nán)

阿色炸冰 舍帝南

Asta-viatīnā

二十八

90 那(nuó)叉(chā)剎(chà)怛(dá)啰(là)若(ruò)阇(shé)

挪叉差达腊若舌

naka-trānā

星宿

91 波(bō)啰(là)萨(sà)陀(tuó)那(nuó)羯(jié)唎(lī)

博腊萨陀挪杰哩

prasādana karī

安定 作

92 阿(ā)瑟(sè)咤(zhà)南(nán)

阿色炸南

atānā

93 摩(mó)诃(hē)揭(jié)啰(là)诃(hē)若(ruò)阇(shé)

摩喝揭腊喝若舌

mahā grahānā

大 鬼神众

94 毗(pí)多(duō)崩(bēng).萨(sà)那(nuó)羯(jié)唎(lī)

皮多崩.萨挪杰哩

vidhvasana karī

催伏 作

95 萨(sà)婆(pó)舍(shě)都(dū)嚧(lú) 你(nǐ)婆(pó)啰(là)若(ruò)阇(shé)

萨婆舍嘟卢你婆腊若舌

sarva atru nivāranī

一切 怨害 防止

96 呼(hū)蓝(lán)突(tū)悉(xī)乏(fá).难(nán)遮(zhē)那(nuó)舍(shě)尼(ní)

呼蓝突西罚.男遮挪舍尼

gurām dusvapnānām ca nāanī

严酷 恶梦 与 消除

97 毖(bì)沙(shā)舍(shě).悉(xī)怛(dá)啰(là)

必沙舍.西达腊

via astra

毒 刀杖

98 阿(ā)吉(jí)尼(ní).乌(wū)陀(tuó)迦(jiā)啰(là)若(ruò)阇(shé)

阿吉尼.乌陀加腊若舌

āgni udaka uttaranī

火难 水难 救除

99 阿(ā)般(bō)啰(là)视(shì)多(duō)具(jù)啰(là)

阿博腊视多具腊

七大诸圣

Aparājitāgurā

无能胜(尊者)

100 摩(mó)诃(hē)般(bō)啰(là)战(zhàn)持(chí)

摩喝博腊战持

mahā pracadā

大 瞋怒菩萨女(尊者)

101 摩(mó)诃(hē)迭(dié)多(duō)

摩喝迭多

mahā dīptā

大 命运(尊者)

102 摩(mó)诃(hē)帝(dì)阇(shé)

摩喝帝舌

mahā tejāh

大 威光(尊者)

103 摩(mó)诃(hē)税(shuì)多(duō)阇(shé)婆(pó)啰(là)

摩喝税多舌婆腊

mahā veta jvālā

大 白 火光尊者

104 摩(mó)诃(hē)跋(bá)啰(là)盘(pán)陀(tuó)啰(là).婆(pó)悉(xī)你(nǐ)

摩喝拔腊盘陀腊.婆西你

mahā bala pādara vāsinī

大 力 龙王 光辉(尊者)

105 阿(ā)唎(lī)耶(yē)多(duō)啰(là)

阿哩椰多腊

āryā tārā

圣 多罗

106 毗(pí)唎(lī)俱(jù)知(zhī)

皮哩俱知

bhkuī

忿怒母

107 誓(shì)婆(pó)毗(pí)阇(shé)耶(yē)

市婆皮舌椰

caivavijayā

最胜(尊者)

108 跋(bá)阇(shé)啰(là).摩(mó)礼(lǐ)底(dǐ)

拔舌腊.摩礼底

五部法将

Vajra-mālā

金刚 催碎

109 毗(pí)舍(shě)嚧(lú)多(duō)

皮舍卢多

virutā

普闻

110 勃(bó)腾(téng)罔(wǎng)迦(jiā)

博腾网加

Padmakā

莲花相

111 跋(bá)阇(shé)啰(là).制(zhì)喝(hē)那(nuó)阿(ē)遮(zhē)

拔舌腊.制喝挪呃遮

Vajra -jihvāca

金刚 舌

112 摩(mó)啰(là)制(zhì)婆(pó).般(bō)啰(là)质(zhì)多(duō)

摩腊制婆.博腊质多

mālācaiva-aparājitā

华蔓最妙 无能胜

113 跋(bá)阇(shé)啰(là)擅(shàn)持(chí)

拔舌腊善持

vajra dadī

金刚 神杵

114 毗(pí)舍(shě)啰(là)遮(zhē)

皮舍腊遮

viālāca

摧碎

115 扇(shàn)多(duō)舍(shě).鞞(pí)提(tí)婆(pó).补(bǔ)视(shì)多(duō)

扇多舍.皮提婆.补视多

ānta vaideha pūjitā

柔善 毘提诃天众 供养

116 苏(sū)摩(mó)嚧(lú)波(bō)

苏摩卢博

saumyarūpā

善相

117 摩(mó)诃(hē)税(shuì)多(duō)

摩喝税多

三宫天众

mahāvetā

太白金星

118 阿(ā)唎(lī)耶(yē)多(duō)啰(là)

阿哩椰多腊

āryā tārā

圣 多罗

119 摩(mó)诃(hē)婆(pó)啰(là) 阿(ā)般(bō)啰(là)

摩喝婆腊 阿博腊

mahā balāh。 Apara-

接下句

大 力母。 不没

120 跋(bá)阇(shé)啰(là).商(shāng)揭(jié)啰(là)制(zhì)婆(pó)

拔舌腊.商揭腊制婆

十一

五坛界神

vajraakalā caiva

金刚鏪 最胜

121 跋(bá)阇(shé)啰(là) 俱(jù)摩(mó)唎(lī)

拔舌腊俱摩哩

vajra kumārī

金刚 童子

122 俱(jù)蓝(lán)陀(tuó)唎(lī)

俱蓝陀哩

Kula-dhārī

持姓女

123 跋(bá)阇(shé)啰(là).喝(hē)萨(sà)多(duō)遮(zhē)

拔舌腊.喝萨多遮

Vajra-hastāca

金刚 手

124 毗(pí)地(dì)耶(yē).乾(qián)遮(zhē)那(nuó).摩(mó)唎(lī)迦(jiā)

皮地椰.前遮挪.摩哩加

vidyā kācana mālikā

明咒 金色 摩利伽(花)

125 啒(kǔ)苏(sū)母(mǔ).婆(pó)羯(jié)啰(là)多(duō)那(nuó)

苦苏母.婆揭腊堕挪

kusum bharatnā

朱红色 宝珠

126 鞞(bì)嚧(lú)遮(zhē)那(nuó) 俱(jù)唎(lī)耶(yē)

皮卢遮挪俱哩椰

vairocana kriyā-

连下句

光明普照

127 夜(yè)啰(là)菟(tú) 瑟(sè)尼(ní)钐(shān)

夜腊兔色尼衫

artho-īām

金刚 顶首

128 毗(pí)折(zhē)蓝(lán)婆(pó).摩(mó)尼(ní)遮(zhē)

皮遮蓝婆.摩尼遮

vijrmbhamāāca

皱眉儒童

129 跋(bá)阇(shé)啰(là).迦(jiā)那(nuó)迦(jiā)波(bō)啰(là)婆(pó)

拔舌腊.加挪加博腊婆

Vajra-kanaka prabhā-

连下句

金刚使者 神众

130 嚧(lú)阇(shé)那(nuó)跋(bá)阇(shé)啰(là).顿(dùn)稚(zhì)遮(zhē)

卢舌挪拔舌腊.顿质遮

locanā vajra tundīca

光华 金刚 嘴

131 税(shuì)多(duō)遮(zhē).迦(jiā)摩(mó)啰(là)

税多遮.加摩腊

vetāca kamalākā

白色 莲华眼

132 剎(chà)奢(shē)尸(shī).波(bō)啰(là)婆(pó)

叉奢诗.博腊婆

ai prabhā

月 光

133 翳(yì)帝(dì)夷(yí)帝(dì)

医帝夷帝

ityete

如是等

134 母(mǔ)陀(tuó)啰(là) 羯(jié)拏(ná)

母陀腊 杰拿

mudrā gaāh

法 印(众)

135 娑(suō)鞞(pí)啰(là)忏(chàn)

缩皮腊忏

十二

十佛印成

sarve rakā

一切 守护

136 掘(jué)梵(fàn)都(dū)

掘泛嘟

Kurvantu

作于

137 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)

印兔挪.磨磨写

itthā māmaya

诚挚 我 (作法已竟)

汉语楞严咒(第二会) 慧律法师读诵

梵音楞严咒-2 果滨读诵

第二会 释尊应化会

138 乌(wū)[合(xīn)牛]

乌新

应作五部

om

139 唎(lī)瑟(sè)揭(jiē)拏(ná)

哩色揭拿

igana

仙众

140 般(bō)剌(là)舍(shě)悉(xī)多(duō)

博腊舍西多

praasta

赞叹

141 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

tathāgato-īam

如来 顶首髻

142 虎(hǔ)[合(xīn)牛]

虎新

现证三宝

hūm

143 都(dū)卢(lú)雍(yōng)

嘟卢雍

144 瞻(zhān)婆(pó)那(nuó)

詹婆挪

Jambhana

破碎

145 虎(hǔ)[合(xīn)牛]

虎新

Hūm

146 都(dū)卢(lú)雍(yōng)

嘟卢雍

147 悉(xī)耽(dān)婆(pó)那(nuó)

西丹婆挪

Stambhana

降服

148 虎(hǔ)[合(xīn)牛]

虎新

hūm

149 都(dū)卢(lú)雍(yōng)

嘟卢雍

150 波(bō)啰(là)瑟(sè)地(dì)耶(yē).三(sān)般(bō)叉(chā).拏(ná)羯(jié)啰(là)

博腊色地椰.三博叉.拿杰腊

para vidyā sambhakaakara

外道 咒 吃却他咒

151 虎(hǔ)[合(xīn)牛]

虎新

化二神王

hūm

152 都(dū)卢(lú)雍(yōng)

嘟卢雍

153 萨(sà)婆(pó)药(yào)叉(chā).喝(hē)啰(là)剎(chà)娑(suō)

萨婆药叉.喝腊差缩

sarva yaka rāksaa

一切 药叉 罗刹鬼

154 揭(jiē)啰(là)诃(hē)若(ruò)阇(shé)

揭腊喝若舌

grahānā

鬼神众

155 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)羯(jié)啰(là)

皮腾崩.萨挪揭腊

vidhva sanakara

催伏 作

156 虎(hǔ)[合(xīn)牛]

虎新

迹示金刚将

hūm

157 都(dū)卢(lú)雍(yōng)

嘟卢雍

158 者(zhě)都(dū)啰(là).尸(shī)底(dǐ)南(nán)

者嘟腊.诗底南

Catura-itinā

八十四

159 揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)南(nán)

揭腊喝.缩喝萨腊南

graha sahasrāna

鬼魅 千众

160 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)啰(là)

皮腾崩.萨挪腊

vidhva-sanakara

消除 作

161 虎(hǔ)[合(xīn)牛]

虎新 五

护佛顶法

Hūm

162 都(dū)卢(lú)雍(yōng)

嘟炉雍

163 啰(là)叉(chā)

腊叉

raka

守护

164 婆(pó)伽(qié)梵(fàn)

婆茄泛

Bhagavan

世尊

165 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

tathāgato-uīam

如来 顶首髻

166 波(bō)啰(là)点(diǎn) 阇(shé)吉(jí)唎(lī)

博腊点 舌吉哩

力持三宝

Pratyangire

庇护

167 摩(mó)诃(hē) 娑(suō)诃(hē)萨(sà)啰(là)

摩喝 缩喝萨腊

mahā sahasra

大 千

168 勃(bó)树(shù) 娑(suō)诃(hē)萨(sà)啰(là).室(shì)唎(lī)沙(shā)

博树缩喝萨腊.室哩沙

Bhuje sahasra īse

臂 千 头

169 俱(jù)知(zhī) 娑(suō)诃(hē)萨(sà)泥(ní) 帝(dì)隷(lí)

俱知 缩喝萨泥帝离

koi sahasra netre

千万 千 眼

170 阿(ā)弊(bì)提(tí)视(shì) 婆(pó)唎(lī)多(duō)

阿必提视婆哩多

abhedya jvalita

坚固 猛焰

171 咤(zhà)咤(zhà)罂(yīng)迦(jiā)

炸炸英加

naake

俱种相

172 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)陀(tuó)啰(là)

摩喝拔舌卢陀腊

回遮坛下

mahā vajra dhara

大 金刚 轮

173 帝(dì)唎(lī)菩(pú)婆(pó)那(nuó)

帝哩葡婆挪

Tri-bhuvana

三界

174 曼(màn)茶(chá)啰(là)

曼茶腊

madala

坛场

175 乌(wū)[合(xīn)牛]

乌新

印令圆成

准义思知

om

176 娑(suō)悉(xī)帝(dì) 薄(bù)婆(pó)都(dū)

缩西帝布婆嘟

svastir bhavatu

安稳 极其稀有

177 么(mó)么(mó)

磨磨

Māma

我某某

178 印(yìn)兔(tù)那(nuó) 么(mó)么(mó)写(xiě)

印兔挪磨磨写

itthā māmaya

诚挚 我(作法已竟)

汉语楞严咒(第三会) 慧律法师读诵

梵音楞严咒-3 果滨读诵

第三会 观音合同会

179 啰(là)阇(shé)婆(pó)夜(yè)

腊舌婆夜

护法除難

上同佛慈

rāja bhayāt

王 怖

180 主(zhǔ)啰(là)跋(bá)夜(yè)

主腊拔夜

cora bhayāt

贼 怖

181 阿(ā)祇(qí)尼(ní)婆(pó)夜(yè)

阿其尼婆夜

agni bhayāt

火 怖

182 乌(wū)陀(tuó)迦(jiā)婆(pó)夜(yè)

乌陀加婆夜

udaka bhayāt

水 怖

183 毗(pí)沙(shā)婆(pó)夜(yè)

皮沙婆夜

via bhayāt

毒 怖

184 舍(shě)萨(sà)多(duō)啰(là)婆(pó)夜(yè)

舍萨多腊婆夜

astra bhayāt

刀杖 怖

185 婆(pó)啰(là)斫(zhuó)羯(jié)啰(là)婆(pó)夜(yè)

婆腊啄揭腊婆夜

paracakra bhayāt

敌兵 怖

186 突(tū)瑟(sè)叉(chā)婆(pó)夜(yè)

突涩叉婆夜

durbhika bhayāt

饥饿 怖

187 阿(ā)舍(shě)你(nǐ)婆(pó)夜(yè)

阿舍你婆夜

aani bhayāt

冰雹 怖

188 阿(ā)迦(jiā)啰(là).密(mì)唎(lī)柱(zhù)婆(pó)夜(yè)

阿加腊.密哩柱婆夜

akāla mtyu bhayāt

淹 死 怖

189 陀(tuó)啰(là)尼(ní)部(bù)弥(mí)剑(jiàn).波(bō)伽(qié)波(bō)陀(tuó)婆(pó)夜(yè)

陀腊尼部弥剑.博茄博陀婆夜

dharaī bhūmi kampa kabhada bhayāt

大地动 地震 怖

190 乌(wū)啰(là)迦(jiā)婆(pó)多(duō)婆(pó)夜(yè)

乌腊加婆多婆夜

ulkāpāta bhayāt

流星殒落 怖

191 剌(lá)阇(shé)坛(tán)茶(chá)婆(pó)夜(yè)

腊舌坛茶婆夜

rājadada bhayāt

王法刑罚 怖

192 那(nuó)伽(qié)婆(pó)夜(yè)

挪茄婆夜

nāga bhayāt

龙蛇 怖

193 毗(pí)条(tiáo)怛(dá)婆(pó)夜(yè)

皮条达婆夜

vidyut bhayāt

雷电 怖

194 苏(sū)波(bō)啰(là)拏(ná)婆(pó)夜(yè)

苏博腊拿婆夜

suparnī bhayāt

金翅鸟 怖

195 药(yào)叉(chā) 揭(jiē)啰(là)诃(hē)

药叉 揭腊喝

度生男女

下合生悲

yaka grahāt

药叉 鬼

196 啰(là)叉(chā)私(sī).揭(jiē)啰(là)诃(hē)

腊叉私.揭腊喝

rāksaa grahāt

罗剎 鬼

197 毕(bì)唎(lī)多(duō).揭(jiē)啰(là)诃(hē)

必哩多.揭腊喝

preta grahāt

饿鬼 鬼

198 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)

皮舍遮.揭腊喝

piāca grahāt

厕鬼 鬼

199 部(bù)多(duō)揭(jiē)啰(là)诃(hē)

部多揭腊喝

bhūta grahāt

化生 鬼

200 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)

究盘茶.揭腊喝

kumbhāda grahāt

守宫妇女 鬼

201 补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)

补单挪.揭腊喝

pūtanā grahāt

臭饿鬼 鬼

202 迦(jiā)咤(zhà)补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)

加炸补单挪.揭腊喝

kaa pūtanā grahāt

奇臭饿鬼 鬼

203 悉(xī)乾(qián)度(dù).揭(jiē)啰(là)诃(hē)

悉前度.揭腊喝

skanda grahāt

作瘦鬼 鬼

204 阿(ā)播(bō)悉(xī)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)

阿博西摩腊.揭腊喝

apasmāra grahāt

羊头疯鬼 鬼

205 乌(wū)檀(tán)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)

乌檀摩陀.揭腊喝

unmāda grahāt

狂 鬼

206 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)

车夜揭腊喝

chāyā grahāt

影子 鬼

207 酰(xī)唎(lī)婆(pó)帝(dì).揭(jiē)啰(là)诃(hē)

西哩婆帝.揭腊喝

revatī grahāt

腹行女 鬼

208 社(shè)多(duō)诃(hē)唎(lī)南(nán)

社多喝哩南

jātā hārinyāh

食精气 鬼

209 揭(jiē)婆(pó)诃(hē)唎(lī)南(nán)

杰婆喝哩南

garbhā hārinyāh

食胎 鬼

210 嚧(lú)地(dì)啰(là).诃(hē)唎(lī)南(nán)

庐地腊.喝哩男

rudhirā hārinyāh

食血 鬼

211 忙(máng)娑(suō)诃(hē)唎(lī)南(nán)

忙缩喝哩南

māmsā hārinyāh

食肉 鬼

212 谜(mí)陀(tuó)诃(hē)唎(lī)南(nán)

谜陀喝哩南

medā hārinyāh

食脂 鬼

213 摩(mó)阇(shé)诃(hē)唎(lī)南(nán)

摩舌喝哩南

majjā hārinyāh

食髓 鬼

214 阇(shé)多(duō)诃(hē)唎(lī)女(nǚ)

舌多喝哩女

jātā hārinyāh

食气 鬼

215 视(shì)比(bǐ)多(duō)诃(hē)唎(lī)南(nán)

视比多喝哩南

jivitā hārinyāh

食寿命 鬼

216 毗(pí)多(duō)诃(hē)唎(lī)南(nán)

皮多喝哩南

vāitā hārinyāh

食花鬼

217 婆(pó)多(duō)诃(hē)唎(lī)南(nán)

婆多喝哩南

vāntā hārinyāh

食吐 鬼

218 阿(ā)输(shū)遮(zhē)诃(hē)唎(lī)女(nǚ)

阿输遮喝哩女

aucyā hārinyāh

食不净 鬼

219 质(zhì)多(duō)诃(hē)唎(lī)女(nǚ)

质多喝哩女

cittā hārinyāh

食心 鬼

220 帝(dì)钐(shān) 萨(sà)鞞(pí)钐(shān)

帝衫萨皮衫

teā-sarvesā

如是等众

221 萨(sà)婆(pó) 揭(jiē)啰(là)诃(hē)南(nán)

萨婆 揭腊喝南

sarva grahānā

一切 鬼众

222 毗(pí)陀(tuó)耶(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

归心三宝

中契藏心

四不思议

vidyā cheda-yāmi

咒力 斩伐

223 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

224 波(bō)唎(lī)跋(bá)啰(là)者(zhě)迦(jiā).讫(qì)唎(lī)担(dān)

博哩拔腊者加.气哩丹

Pari-vrājaka ktā

波利婆外道 所作业

225 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

226 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

227 茶(chá)演(yǎn)尼(ní).讫(qì)唎(lī)担(dān)

茶演尼.气哩丹

dākinī-ktā

狐魅鬼 所作业

228 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

229 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

230 摩(mó)诃(hē)般(bō)输(shū)般(bō)怛(dá)夜(yè)

摩喝博输博达夜

mahā paupatī

大 自在天王

231 嚧(lú)陀(tuó)啰(là).讫(qì)唎(lī)担(dān)

庐陀腊.气哩丹

rudra ktā

暴恶 所作业

232 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

233 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

234 那(nuó)啰(là)夜(yè)拏(ná).讫(qì)唎(lī)担(dān)

挪腊夜拿.气哩丹

nārāyana ktā

那罗延天王 所作业

235 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

236 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

237 怛(dá)埵(duǒ)伽(qié)嚧(lú)茶(chá)西(xī).讫(qì)唎(lī)担(dān)

达多茄庐茶西.气哩丹

Tattva-garuda sahīya ktā

金翅鸟王 眷属 所作业

238 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

239 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

240 摩(mó)诃(hē)迦(jiā)啰(là).摩(mó)怛(dá)唎(lī)伽(qié)拏(ná).讫(qì)唎(lī)担(dān)

摩喝加腊.摩达哩茄拿.气哩丹

mahā kāla mātgaa ktā

大 黑天 鬼神众 所作业

241 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

242 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

243 迦(jiā)波(bō)唎(lī)迦(jiā).讫(qì)唎(lī)担(dān)

加博哩加.气哩丹

kāpālika ktā

髑髅外道 所作业

244 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

245 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

246 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)

舌夜杰腊.摩度杰腊

Jaya-kara madhu-kara

最胜 微妙天

247 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)达(dá)那(nuó).讫(qì)唎(lī)担(dān)

萨婆腊托缩达挪.气哩丹

sarvārtha sādhana ktā

持一切 以咒成就者所作业

248 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

249 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

250 赭(zhě)咄(duō)啰(là).婆(pó)耆(qí)你(nǐ).讫(qì)唎(lī)担(dān)

者多腊.婆奇你.气哩丹

catur bhāginī ktā

四 姊妹神女 所作业

251 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

252 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

253 毗(pí)唎(lī)羊(yáng).讫(qì)唎(lī)知(zhī)

皮哩羊.气哩知

bhngi rii

战斗胜神

254 难(nán)陀(tuó)鸡(jī)沙(shā)啰(là).伽(qié)拏(ná)般(bō)帝(dì)

男陀机沙腊.茄拿博帝

nandikevara gaa pati

喜自在 毘那主

255 索(suǒ)酰(xī)夜(yè).讫(qì)唎(lī)担(dān)

索西夜.气哩丹

sahāya ktā

眷属 所作业

256 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

257 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

258 那(nuó)揭(jiē)那(nuó).舍(shě)啰(là)婆(pó)拏(ná).讫(qì)唎(lī)担(dān)

挪杰挪.舍腊婆拿.气哩丹

nagna ramaa ktā

裸身 沙门 所作业

259 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

260 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

261 阿(ā)罗(luó)汉(hàn).讫(qì)唎(lī)担(dān).

阿罗汉.气哩丹.

arhat ktā

耆那阿罗汉 所作业

毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

262 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

263 毗(pí)多(duō)啰(là)伽(qié).讫(qì)唎(lī)担(dān)

皮多腊茄.气哩丹

Vīta-rāga ktā

离欲者 所作业

264 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

265 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

跋(bá)阇(shé)啰(là)波(bō)你(nǐ)

拔舌腊博你

Vajra-pāi

金刚手

266 具(jù)酰(xī)夜(yè).具(jù)酰(xī)夜(yè)

具西夜.具西夜

Guhya-guhya

密迹执 金刚神

267 迦(jiā)地(dì)般(bō)帝(dì).讫(qì)唎(lī)担(dān)

加地博帝.气哩丹

kādhipati ktā

力士总管 所作业

268 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

269 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

270 啰(là)叉(chā)罔(wǎng)

腊叉网

闻修成就

心佛众生

三无差别

圆通究竟

raka mām

守护 我

271 婆(pó)伽(qié)梵(fàn)

婆茄泛

Bhagavan

世尊

272 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)

印兔挪.磨磨写

itthā māmaya

诚挚 我(作法已竟)

汉语楞严咒(第四会) 慧律法师读诵

梵音楞严咒-4 果滨读诵

第四会 刚藏折摄会

273 婆(pó)伽(qié)梵(fàn)

婆茄泛

心咒首领

bhagavan

世尊

274 萨(sà)怛(dá)多(duō).般(bō)怛(dá)啰(là)

萨达多.博达腊

Sitāta patra

光明 伞盖

275 南(nā)无(mó)粹(cuì)都(dū)帝(dì)

南无翠嘟帝

namo tute

顶礼 称赞

276 阿(ā)悉(xī)多(duō).那(nuó)啰(là)剌(là)迦(jiā)

阿悉多.挪腊腊加

Asitānalārka

端正无比

277 波(bō)啰(là)婆(pó).悉(xī)普(pǔ)咤(zhà)

博腊婆.悉普炸

prabhā sphua

光明 普照

278 毗(pí)迦(jiā)萨(sà)怛(dá)多(duō).钵(bō)帝(dì)唎(lī)

皮加萨达多.博帝哩

Vikā-sitāta patre

放光 伞盖

279 什(shí)佛(fó)啰(là).什(shí)佛(fó)啰(là)

时佛腊.时佛腊

jvala jvala

光焰 光焰

280 陀(tuó)啰(là)陀(tuó)啰(là)

陀腊陀腊

dala dala

怒放 怒放

281 频(pín)陀(tuó)啰(là).频(pín)陀(tuó)啰(là).嗔(chēn)陀(tuó)嗔(chēn)陀(tuó)

频陀腊.频陀腊.臣陀臣陀

vidala vidala chinda chinda

遍怒放 遍怒放 斩伐 斩伐

282 虎(hǔ)[合(xīn)牛]

虎新

hūm

283 虎(hǔ)[合(xīn)牛]

虎新

Hūm

284 泮(pàn)咤(zhà)

盼炸

pha

摧碎

285 泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)

盼炸盼炸盼炸盼炸

pha pha pha pha

摧碎 摧碎 摧碎 摧碎

286 娑(suō)诃(hē)

缩喝

Svāhā

圆满

287 酰(xī)酰(xī)泮(pàn)

西西盼

五部开发

he he pha

唯 唯 摧碎

288 阿(ā)牟(móu)迦(jiā)耶(yē)泮(pàn)

阿牟加椰盼

amoghāya pha

不空成就神 摧碎

289 阿(ā)波(bō)啰(là).提(tí)诃(hē)多(duō)泮(pàn)

阿波腊.提喝多盼

apratihatāya pha

无障碍神 摧碎

290 婆(pó)啰(là)波(bō)啰(là)陀(tuó)泮(pàn)

婆腊博腊陀盼

Vara-pradāya pha

施愿神 摧碎

291 阿(ā)素(sù)啰(là).毗(pí)陀(tuó)啰(là).波(bō)迦(jiā)泮(pàn)

阿素腊.皮陀腊.博加盼

asura vidrāvakāya pha

阿修罗 大力能持非 摧碎

292 萨(sà)婆(pó)提(tí)鞞(pí)弊(bì)泮(pàn)

萨婆提皮必盼

八部通伏

sarva devebhya pha

一切 天神 摧碎

293 萨(sà)婆(pó)那(nuó)伽(qié)弊(bì)泮(pàn)

萨婆挪茄必盼

sarva nāgebhya pha

一切 龙神 摧碎

294 萨(sà)婆(pó)药(yào)叉(chā)弊(bì)泮(pàn)

萨婆药叉必盼

sarva yakebhya pha

一切 药叉鬼神 摧碎

295 萨(sà)婆(pó)乾(qián)闼(tà)婆(pó)弊(bì)泮(pàn)

萨婆前踏婆必盼

sarva gandharvebhya pha

一切 乾达婆神 摧碎

296 萨(sà)婆(pó)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)

萨婆补丹挪必盼

sarva pūtanebhya pha

一切 富单那(臭饿鬼) 摧碎

297 迦(jiā)咤(zhà)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)

加炸补丹挪必盼

kaa pūtanebhya pha

迦托富单那(奇臭饿鬼) 摧碎

298 萨(sà)婆(pó)突(tū)狼(láng)枳(zhǐ)帝(dì)弊(bì)泮(pàn)

萨婆突狼纸帝必盼

sarva durlanghitebhya pha

一切 误戒过神 摧碎

299 萨(sà)婆(pó)突(tū)涩(sè)比(bǐ)[口犁(lí)].讫(qì)瑟(sè)帝(dì)弊(bì)泮(pàn)

萨婆突涩比离.气涩帝必盼

sarva dusprekitebhya pha

一切 懊见过神 摧碎

300 萨(sà)婆(pó)什(shí)婆(pó)利(lí)弊(bì)泮(pàn)

萨婆时婆离必盼

sarva jvarebhya pha

一切 瘟神 摧碎

301 萨(sà)婆(pó)阿(ā)播(bō)悉(xī)么(mó)[口犂(lí)]弊(bì)泮(pàn)

萨婆阿博悉磨离必盼

sarva apasmārebhya pha

一切 羊头癫神 摧碎

302 萨(sà)婆(pó)舍(shě)啰(là)婆(pó)拏(ná)弊(bì)泮(pàn)

萨婆舍腊婆拿必盼

sarva ramaebhya pha

一切 (外道)沙门 摧碎

303 萨(sà)婆(pó)地(dì)帝(dì)鸡(jī)弊(bì)泮(pàn)

萨婆地帝机必盼

sarva tīrthikebhya pha

一切 外道神 摧碎

304 萨(sà)婆(pó)怛(dá)摩(mó)陀(tuó)继(jì)弊(bì)泮(pàn)

萨婆达摩陀继必盼

sarva unmādabhya pha

一切 狂病鬼 摧碎

305 萨(sà)婆(pó)毗(pí)陀(tuó)耶(yē).啰(là)誓(shì)遮(zhē)[口(lí)犂]弊(bì)泮(pàn)

萨婆皮陀椰.腊誓遮离必盼

sarva vidyārājācarebhya pha

一切 (外道)咒师 摧碎

306 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)

舌夜杰腊.摩度杰腊

刚王护法

jaya kara madhu kara

能胜 作蜜

307 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)陀(tuó)鸡(jī)弊(bì)泮(pàn)

萨婆腊托娑陀机必盼

sarvārtha sādhakebhya pha

一切事业 成就等众 摧碎

308 毗(pí)地(dì)夜(yè).遮(zhē)唎(lī)弊(bì)泮(pàn)

皮地夜.遮哩必盼

vidyācāryebhya pha

咒师 摧碎

309 者(zhě)都(dū)啰(là).缚(fù)耆(qí)你(nǐ)弊(bì)泮(pàn)

者嘟腊.缚奇你必盼

catur bhaginībhya pha

四 姊妹神女 摧碎

310 跋(bá)阇(shé)啰(là).俱(jù)摩(mó)唎(lī)

拔舌腊.俱摩哩

vajra kumārī

金刚童子持姓女

311 毗(pí)陀(tuó)夜(yè).啰(là)誓(shì)弊(bì)泮(pàn)

皮陀夜.腊誓必盼

Vidyā-rāje bhya pha

咒王 神 摧碎

312 摩(mó)诃(hē)波(bō)啰(là)丁(dīng)羊(yáng).乂(yì)耆(qí)唎(lī)弊(bì)泮(pàn)

摩喝波腊丁羊.义奇哩必盼

mahā pratyangirebhya pha

大 庇护神 摧碎

313 跋(bá)阇(shé)啰(là).商(shāng)羯(jié)啰(là)夜(yè)

拔舌腊.商杰腊夜

vajra akalāya

金刚 法螺

314 波(bō)啰(là)丈(zhàng)耆(qí).啰(là)阇(shé)耶(yē)泮(pàn)

博腊丈奇.腊舌椰盼

pratyangira rājāya pha

庇护神 王 摧碎

315 摩(mó)诃(hē)迦(jiā)啰(là)夜(yè)

摩喝加腊夜

mahā kālāya

大 黑天

316 摩(mó)诃(hē)末(mò)怛(dá)唎(lī)迦(jiā)拏(ná)

摩喝墨达哩加拿

mahā māt-gaa

大 鬼神众

317 南(nā)无(mó)娑(suō)羯(jié)唎(lī)多(duō)夜(yè)泮(pàn)

南无缩杰哩多夜盼

天神奉行

namas-ktāya pha

受礼敬者 摧碎

318 毖(bì)瑟(sè)拏(ná)婢(pí)曳(yè)泮(pàn)

必涩拿皮夜盼

viuvīye pha

毘纽天子天女 摧伏

319 勃(bó)啰(là)诃(hē)牟(móu)尼(ní)曳(yè)泮(pàn)

博腊喝牟尼夜盼

brahmāiye pha

梵天妃 尽摧伏

320 阿(ā)耆(qí)尼(ní)曳(yè)泮(pàn)

阿奇尼夜盼

agnīye pha

火天 摧伏

321 摩(mó)诃(hē)羯(jié)唎(lī)曳(yè)泮(pàn)

摩喝杰哩夜盼

mahākālīye pha

大黑天女 尽摧伏

322 羯(jié)啰(là)檀(tán)迟(chí)曳(yè)泮(pàn)

杰腊坛迟夜盼

kāla dadāye pha

大鬼师黑奥神 摧伏

323 蔑(miè)怛(dá)唎(lī)曳(yè)泮(pàn)

灭达哩夜盼

maitrīye pha

神母众 摧伏

324 唠(lào)怛(dá)唎(lī)曳(yè)泮(pàn)

涝达哩夜盼

rudrīye pha

凶暴女神 摧伏

325 遮(zhē)文(wén)茶(chá)曳(yè)泮(pàn)

遮文茶夜盼

cāmudāye pha

众女兵神 摧伏

326 羯(jié)逻(luó)啰(là)怛(dá)唎(lī)曳(yè)泮(pàn)

杰罗腊达哩夜盼

kālarātraīye pha

黑夜分女神 摧伏

327 迦(jiā)般(bō)唎(lī)曳(yè)泮(pàn)

加博哩夜盼

kāpālīye phat

髑楼女神 尽摧伏

328 阿(ā)地(dì)目(mù)质(zhì)多(duō).迦(jiā)尸(shī)摩(mó)舍(shě)那(nuó)

阿地目质多.加诗摩舍挪

adhi-muktika maāna

解脱于 尸陀林

329 婆(pó)私(sī)你(nǐ)曳(yè)泮(pàn)

婆私你夜盼

vāsinīye pha

留守女神 摧伏

330 演(yǎn)吉(jí)质(zhì)

演吉质

结归满愿

Yekecid

发心

331 萨(sà)埵(duǒ)婆(pó)写(xiě)

萨躲婆写

sattvāhya

众生

332 么(mó)么(mó)印(yìn)兔(tù)那(nuó)么(mó)么(mó)写(xiě)

磨磨印兔挪磨磨写

māma itthā māmaya

某某 诚挚 我(作法已竟)

汉语楞严咒(第五会) 慧律法师读诵

梵音楞严咒-5 果滨读诵

第五会 文殊弘传会

333 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)

突涩炸质多

法界唯心

dua cittāh

恶 心

334 阿(ā)末(mò)怛(dá)唎(lī)质(zhì)多(duō)

阿末达哩质多

amaitri-cittāh

恶毒 心

335 乌(wū)阇(shé)诃(hē)啰(là)

乌舌喝腊

ojā hārah

食精气 鬼

336 伽(qié)婆(pó)诃(hē)啰(là)

茄婆喝腊

garbhā hārah

食胎 鬼

337 嚧(lú)地(dì)啰(là)诃(hē)啰(là)

卢地腊喝腊

rudhirā hārah

食血 鬼

338 婆(pó)娑(suō)诃(hē)啰(là)

婆缩喝腊

māmsā hārah

食肉 鬼

339 摩(mó)阇(shé)诃(hē)啰(là)

摩舌喝腊

majjā hārah

食髓 鬼

340 阇(shé)多(duō)诃(hē)啰(là)

舌多喝腊

jātā hārah

食气 鬼

341 视(shì)毖(bì)多(duō)诃(hē)啰(là)

视必多喝腊

jīvitā hārah

夺命 鬼

342 跋(bá)略(lüè)夜(yè)诃(hē)啰(là)

拔略夜喝腊

balyā hārah

食祭 鬼

343 乾(qián)陀(tuó)诃(hē)啰(là)

前陀喝腊

gandhā hārah

食香 鬼

344 布(bù)史(shǐ)波(bō)诃(hē)啰(là)

布史博喝腊

puspā hārah

食花 鬼

345 颇(pō)啰(là)诃(hē)啰(là)

颇腊喝腊

phalā hārah

食果鬼

346 婆(pó)写(xiě)诃(hē)啰(là)

婆写喝腊

sasyā hārah

食尸 鬼

347 般(bō)波(bō)质(zhì)多(duō)

博博质多

pāpa cittāh

罪 心

348 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)

突涩炸质多

dua cittāh

恶 心

349 唠(lào)陀(tuó)啰(là)质(zhì)多(duō)

涝陀腊质多

raudra cittāh

凶恶 心

350 药(yào)叉(chā)揭(jiē)啰(là)诃(hē)

药叉揭腊喝

异生同性

yaka grahāh

药叉 鬼魅

351 啰(là)剎(chà)娑(suō).揭(jiē)啰(là)诃(hē)

腊差娑.揭腊喝

rākasa grahāh

罗剎 鬼魅

352 闭(bì)隷(lí)多(duō).揭(jiē)啰(là)诃(hē)

必离多.揭腊喝

preta grahāh

薛荔多 鬼魅

353 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)

皮舍遮.揭腊喝

piāca grahāh

食尸肉鬼昧鬼魅

354 部(bù)多(duō)揭(jiē)啰(là)诃(hē)

部多揭腊喝

bhūta grahāh

化生 鬼魅

355 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)

究盘茶.揭腊喝

kumbhāda grahāh

瓮形 鬼魅

356 悉(xī)乾(qián)陀(tuó).揭(jiē)啰(là)诃(hē)

悉前陀.揭腊喝

skanda grahāh

鸠魔罗童子 鬼魅

357 乌(wū)怛(dá)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)

乌达摩陀.揭腊喝

unmāda grahāh

狂 鬼魅

358 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)

车夜揭腊喝

chāyā grahāh

影魔 鬼魅

359 阿(ā)播(bō)萨(sà)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)

阿播萨摩腊.揭腊喝

apa smāra grahāh

羊头 癫 鬼魅

360 宅(zhái)袪(qū)革(gé).茶(chá)耆(qí)尼(ní).揭(jiē)啰(là)诃(hē)

宅区革.茶奇尼.揭腊喝

dāka dākinī grahāh

食肉 食肉女 鬼魅

361 唎(lī)佛(fó)帝(dì).揭(jiē)啰(là)诃(hē)

哩佛帝.揭腊喝

revatī grahāh

奎宿腹行 鬼魅

362 阇(shé)弥(mí)迦(jiā).揭(jiē)啰(là)诃(hē)

舌弥加.揭腊喝

jāmika grahāh

鸟形 鬼魅

363 舍(shě)俱(jù)尼(ní).揭(jiē)啰(là)诃(hē)

舍俱尼.揭腊喝

akuni grahāh

禽兽形 鬼魅

364 姥(lǎo)陀(tuó)啰(là)难(nán)地(dì)迦(jiā).揭(jiē)啰(là)诃(hē)

老陀腊男地加.揭腊喝

mātnandika grahāh

猫形 鬼魅

365 阿(ā)蓝(lán)婆(pó).揭(jiē)啰(là)诃(hē)

阿蓝婆.揭腊喝

ālambā grahāh

蛇形 鬼魅

366 乾(qián)度(dù)波(bō)尼(ní).揭(jiē)啰(là)诃(hē)

前度波尼.揭腊喝

kanthapāi grahāh

马形 鬼魅

367 什(shí)伐(fá)啰(là).堙(yīn)迦(jiā)酰(xī)迦(jiā)

时伐腊.音加西加

五部源流

jvarā eka hikkā

热疟疾 一日 发病

368 坠(zhuì)帝(dì)药(yào)迦(jiā)

坠帝药加

Dvaitīyakā

二日发病

369 怛(dá)隷(lí)帝(dì)药(yào)迦(jiā)

达离帝药加

ttīyakā

三日发病

370 者(zhě)突(tū)托(tuō)迦(jiā)

者突托加

cātur thakā

四日 发病

371 尼(ní)提(tí)什(shí)伐(fá)啰(là).毖(bì)钐(shān)摩(mó).什(shí)伐(fá)啰(là)

尼提时伐腊.必衫摩.时伐腊

Nitya-jvarā vimarā-jvarā

常热病 寒热高烧

372 薄(bù)底(dǐ)迦(jiā)

布底加

vātikā

风病

373 鼻(bí)底(dǐ)迦(jiā)

鼻底加

Paittikā

黄疸病

374 室(shì)隶(lì)瑟(sè)密(mì)迦(jiā)

室力色密加

lemikā

痰病

375 娑(suō)你(nǐ)般(bō)帝(dì)迦(jiā)

缩你博帝加

sanipātikā

杂病

376 萨(sà)婆(pó)什(shí)伐(fá)啰(là)

萨婆时伐腊

四天始本

sarva jvarā

一切 热病

377 室(shì)嚧(lú)吉(jí)帝(dì)

室卢吉帝

iro’rti

头痛

378 末(mò)陀(tuó)鞞(pí)达(dá)嚧(lú)制(zhì)剑(jiàn)

墨陀皮达卢制剑

Ardhāvabhedarocakām

偏头痛

379 阿(ā)绮(qǐ)嚧(lú)钳(qián)

阿起卢钳

akī roga

眼 病

380 目(mù)佉(qū)嚧(lú)钳(qián)

目茄卢钳

mukha roga

口腔 病

381 羯(jié)唎(lī)突(tū)嚧(lú)钳(qián)

杰哩突卢钳

hd roga

心 病

382 揭(jiē)啰(là)诃(hē).羯(jié)蓝(lán)

揭腊喝.揭蓝

三种相续

galaka ūla

咽喉 痛

383 羯(jié)拏(ná)输(shū)蓝(lán)

杰拿输蓝

karma ūla

耳 痛

384 惮(dàn)多(duō)输(shū)蓝(lán)

但多输蓝

danta ūla

齿 痛

385 迄(qì)唎(lī)夜(yè)输(shū)蓝(lán)

气哩夜输蓝

hdaya ūla

心 痛

386 末(mò)么(mò)输(shū)蓝(lán)

磨磨输蓝

marma ūla

骨节 痛

387 跋(bá)唎(lī)室(shì)婆(pó)输(shū)蓝(lán)

拔哩室婆输蓝

pārva ūla

胁 痛

388 毖(bì)栗(lì)瑟(sè)咤(zhà)输(shū)蓝(lán)

必立色炸输蓝

pha ūla

背肋 痛

389 乌(wū)陀(tuó)啰(là)输(shū)蓝(lán)

乌陀腊输蓝

udara ūla

腹 痛

390 羯(jié)知(zhī)输(shū)蓝(lán)

杰知输蓝

kai ūla

腰 痛

391 跋(bá)悉(xī)帝(dì)输(shū)蓝(lán)

拔悉帝输蓝

vasi ūla

下腹 痛

392 邬(wū)嚧(lú)输(shū)蓝(lán)

乌卢输蓝

ūru ūla

腿髀 痛

393 常(cháng)伽(qié)输(shū)蓝(lán)

常茄输蓝

janghā ūla

小腿 痛

394 喝(hē)悉(xī)多(duō)输(shū)蓝(lán)

喝西多输蓝

hasta ūla

手 痛

395 跋(bá)陀(tuó)输(shū)蓝(lán)

拔陀输蓝

pāda ūla

脚 痛

396 娑(suō)房(fáng)盎(àng)伽(qié).般(bō)啰(là)丈(zhàng)伽(qié)输(shū)蓝(lán)

缩房样茄.博腊丈茄输蓝

sarvānga pratyanga ūla

一切 肢体 痛

397 部(bù)多(duō)毖(bì)哆(duò)茶(chá)

部多必堕茶

杂乘显真

bhūta vetāda

起尸鬼

398 茶(chá)耆(qí)尼(ní).什(shí)婆(pó)啰(là)

茶奇尼.时婆腊

dākinī jvarā-

接下句

狐鬼魅 热

399 陀(tuó)突(tū)嚧(lú)迦(jiā).建(jiàn)咄(duō)嚧(lú)吉(jí)知(zhī).婆(pó)路(lù)多(duō)毗(pí)

陀突卢加.建多卢吉知.婆路多皮

Dadrū kadū kiibhalūtāvai

皮肤炎 疥癣 蜘蛛疮

400 萨(sà)般(bō)嚧(lú)诃(hē)凌(líng)伽(qié)

萨博卢喝凌茄

Sarpa-lohalingah

蛇疔疮

401 输(shū)沙(shā)怛(dá)啰(là)娑(suō)那(nuó)羯(jié)啰(là)

输沙达腊缩挪杰腊

ūatrā sana-kara-

接下句

干枯症 恶毒

402 毗(pí)沙(shā)喻(yù)迦(jiā)

皮沙喻加

viayoga

蛊咒

403 阿(ā)耆(qí)尼(ní).乌(wū)陀(tuó)迦(jiā)

阿奇尼.乌陀加

agni udaka

火 水

404 末(mò)啰(là)鞞(pí)啰(là)建(jiàn)跢(duò)啰(là)

墨腊皮腊建堕腊

māra-vaīra kāntāra

死亡诅咒 险路

405 阿(ā)迦(jiā)啰(là)密(mì)唎(lī)咄(duō).怛(dá)敛(liǎn)部(bù)迦(jiā)

阿加腊密哩多.达脸部加

Akāla-mtyu tryambuka

横 死 蜂

406 地(dì)栗(lì)剌(là)咤(zhà)

地立腊炸

trailāa

马蜂

407 毖(bì)唎(lī)瑟(sè)质(zhì)迦(jiā)

必哩色质加

vcika

408 萨(sà)婆(pó)那(nuó)俱(jù)啰(là)

萨婆挪俱腊

sarpa nakula

毒蛇 黄鼠狼

409 肆(sì)引(yǐn)伽(qié)弊(bì).揭(jiē)啰(là)唎(lī)药(yào)叉(chā).怛(dá)啰(là)刍(chú)

寺引茄必.杰腊哩药叉.达腊除

siha vyāghra ka taraka

狮子 虎 熊 豺

410 末(mò)啰(là)视(shì).吠(fèi)帝(dì)钐(shān).娑(suō)鞞(pí)钐(shān)

墨腊视.费帝衫.缩皮衫

camara jīvas teā-sarveā

犀牛 水兽 如是等众

411 悉(xī)怛(dá)多(duō).钵(bō)怛(dá)啰(là)

悉达多.博达腊

七五界咒就

Sitātapatrā

盛光

412 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)瑟(sè)尼(ní)钐(shān)

摩喝拔舌卢色尼衫

mahā vajro-uīā

大 金刚 顶首

413 摩(mó)诃(hē)般(bō)赖(lài)丈(zhàng)耆(qí)蓝(lán)

摩喝博赖丈奇蓝

mahā pratyangirā

大 庇护者

414 夜(yè)波(bō)突(tū)陀(tuó).舍(shě)喻(yù)阇(shé)那(nuó)

夜博突陀.舍喻舌挪

yāvatdvā daayojanā

界限 十由旬

415 辫(biàn)怛(dá)隷(lí)拏(ná)

变达离拿

bhyantarea

禁缚入内

416 毗(pí)陀(tuó)耶(yē).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

皮陀椰.盘坛加卢弥

八三部理证

vidyā bandha karomi

咒 结缚 我作

417 帝(dì)殊(shū).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

帝殊.盘坛加卢弥

dia bandha karomi

十方结缚 我作

418 般(bō)啰(là)毘(pí)陀(tuó).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

博腊皮陀.盘坛加卢弥

para vidyā bandha karomi

他 咒 结缚 我作

419 哆(duò)侄(zhí)他(tuō)

堕侄托

tadyathā

即说咒曰

420 唵(ǎn)

o

421 阿(ā)那(nuó)隷(lí)

阿挪离

Anale

甘露火

422 毗(pí)舍(shě)提(tí)

皮舍提

Viade

清净

423 鞞(pí)啰(là)跋(bá)阇(shé)啰(là)陀(tuó)唎(lī)

皮腊拔舌腊陀哩

vaīra vajra dhare

无畏 金刚 持者

424 盘(pán)陀(tuó)盘(pán)陀(tuó)你(nǐ)

盘陀盘陀你

bandha bandhane

结缚 再结缚

425 跋(bá)阇(shé)啰(là).谤(bàng)尼(ní)泮(pàn)

拔舌腊.磅尼盼

vajra-pāi pha

金刚手 摧破

426 虎(hǔ)[合(xīn)牛]都(dū)嚧(lú)瓮(yìn)泮(pàn)

虎新嘟卢印盼

hū rū pha

吽 咄 摧破

427 莎(suō)婆(pó)诃(hē)

缩婆喝

Svāhā

圆满成就

三体对照精编学习版

楞严咒梵汉译文三体对照精编学习版

思考:梵音楞严咒最简诵记法

选择一个梵音版本视频,

闲时就跟着视频听和跟着念诵,

不必理会具体梵文,

直至完全读熟和

能背诵梵音版

就OK了!

楞严咒汉语快诵-6分钟-字幕版

汉语楞严咒(第一会) 慧律法师读诵

梵音楞严咒-1 果滨读诵

第一会 毗卢真法会

1 南(ná)无(mó)萨(sà)怛(dá)他(tuō).苏(sū)伽(qié)多(duō)耶(yē).

那莫萨达托.苏茄多椰.

三宝三乘

nama sarva sugatāya

皈礼 一切 善知识

阿(ā)啰(là)诃(hē)帝(dì).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)写(xiě)

阿腊喝帝.三藐三菩陀写 arhate sayaksabuddhāja

应供 三世 正遍知觉(佛)

2 (南(ná)无(mó))萨(sà)怛(dá)他(tuō).佛(fó)陀(tuó)俱(jù)胝(zhī) 瑟(sè)尼(ní)钐(shān)

(那莫)萨达托.佛陀俱知色尼衫 sitāta buddha koinam uisam

光聚 佛 百亿 顶首

3 南(ná)无(mó)萨(sà)婆(pó).勃(bó)陀(tuó)勃(bó)地(dì).萨(sà)跢(duò)鞞(pí)弊(bì)

那莫萨婆.博陀博地.萨堕皮弊

nama sarva buddha bodhisattva-bhya

皈礼 一切 佛 菩提萨埵

4 南(ná)无(mó)萨(sà)多(duō)南(nán).三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó).俱(jù)知(zhī)喃(nán)

那莫萨多男.三藐三菩陀.俱知男 nama saptānā sayak sabuddha koīnā

皈礼 十方 三世 正等觉佛 百亿

5 娑(suō)舍(shě)啰(là)婆(pó)迦(jiā).僧(sēng)伽(qié)喃(nán)

缩舍腊婆加.僧茄男

sarāvaka samghānā

声闻 僧伽众

6 南(ná)无(mó)卢(lú)鸡(jī)阿(ā)罗(luó)汉(hàn)哆(duò)喃(nán)

那莫卢机阿罗汉堕男

namo loke arhāntanā

皈礼世间 阿罗汉众

7 南(ná)无(mó)苏(sū)卢(lú)多(duō)波(bō)那(nuó)喃(nán)

那莫苏卢多博挪男

nama srotāpannānā

皈礼 入流果﹙须陀洹﹚众

8 南(nā)无(mó)娑(suō)羯(jié)唎(lī)陀(tuó)伽(qié)弥(mí)喃(nán)

那莫缩茄哩陀茄弥男

nama sakdā gāminā

皈礼 一度 来果﹙斯陀含﹚众

9 南(nā)无(mó)卢(lú)鸡(jī)三(sān)藐(miǎo)伽(qié)哆(duò)喃(nán)

那莫卢机三藐茄堕男

namo loke sa-yakgatānā

皈礼 世间 正 道众

10 三(sān)藐(miǎo)伽(qié)波(bō)啰(là).底(dǐ)波(bō)多(duō)那(nuó)喃(nán)

三妙茄波腊.底博多挪男

sa-yakpratipannānā

正 行众

11 南(nā)无(mó)提(tí)婆(pó)离(lí)瑟(sè)赧(nǎn)

那莫提婆离色男

三界梵释

namo devarīnā

皈礼 天仙众

12 南(nā)无(mó)悉(xī)陀(tuó)耶(yē).毗(pí)地(dì)耶(yē).陀(tuó)啰(là)离(lí)瑟(sè)赧(nǎn)

那莫西陀椰.皮地椰.陀腊离色男

nama siddhaya vidyādhāra rīnā

皈礼 成就 持咒 仙众

13 舍(shě)波(bō)奴(nú).揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)娑(suō)啰(là)摩(mó)他(tuō)喃(nán)

舍博奴.揭腊喝.缩喝缩腊摩托男

āpānugraa ahasramathānā

持咒神 有权能者

14 南(nā)无(mó)跋(bá)啰(là)诃(hē)摩(mó)尼(ní)

那莫拔腊喝摩尼

namo brahmae

皈礼 梵天众

15 南(nā)无(mó)因(yīn)陀(tuó)啰(là)耶(yē)

那莫因陀腊椰

nama indrāya

皈礼 帝释

16 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

五大诸天

namo bhagavate

皈礼 世尊

17 嚧(lú)陀(tuó)啰(là)耶(yē)

卢陀腊椰

Rudrāya

自在天

18 乌(wū)摩(mó)般(bō)帝(dì)

乌摩博帝

Umāpati

乌摩天后

19 娑(suō)酰(xī)夜(yè)耶(yē)

缩西夜椰

sahiyāya

眷属

20 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

21 那(nuó)啰(là)野(yě).拏(ná)耶(yē)

挪腊野.拿椰

ārāyaāya

那罗延天

22 盘(pán)遮(zhē)摩(mó)诃(hē).三(sān)慕(mù)陀(tuó)啰(là)

盘遮摩喝.三目陀腊

paca mahā samudrām

五 大 法印

23 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)

那莫悉茄哩多椰

namasktaya

受皈敬礼拜

24 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

25 摩(mó)诃(hē)迦(jiā)啰(là)耶(yē)

摩喝加腊椰

mahā kālāya

大 黑天

26 地(dì)唎(lī)般(bō)剌(là)那(nuó)伽(qié)啰(là)

地哩博腊挪茄腊

tripuranagara

金银铁三城

27 毗(pí)陀(tuó)啰(là).波(bō)拏(ná)迦(jiā)啰(là)耶(yē)

皮陀腊.博拿加腊椰

vidrāvaa kārāya

摧毁 作

28 阿(ā)地(dì)目(mù)帝(dì)

阿地目帝

Adhimukte

解脱

29 尸(shī)摩(mó)舍(shě)那(nuó)泥(ní).婆(pó)悉(xī)泥(ní)

诗摩舍挪泥.婆西尼

maāna nivāsini

尸陀林 留守

30 摩(mó)怛(dá)唎(lī)伽(qié)拏(ná)

摩达哩茄拿

mātganā

神母

31 南(nā)无(mó)悉(xī)羯(jié)唎(lī)多(duō)耶(yē)

那莫西杰哩多椰

namasktaya

受皈敬礼拜

32 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

五部种族

namo bhagavate

皈礼 世尊

33 多(duō)他(tuō)伽(qié)跢(duò)俱(jù)啰(là)耶(yē)

多托茄堕俱腊椰

tathāgatā kulāya

如来 部族

34 南(nā)无(mó)般(bō)头(tóu)摩(mó).俱(jù)啰(là)耶(yē)

那莫博头摩.俱腊椰

namo padma kulāya

皈礼 莲华 部族

35 南(nā)无(mó)跋(bá)阇(shé)啰(là).俱(jù)啰(là)耶(yē)

那莫拔舌腊.俱腊椰

namo vajra kulāya

皈礼 金刚 部族

36 南(nā)无(mó)摩(mó)尼(ní)俱(jù)啰(là)耶(yē)

那莫摩尼俱腊椰

namo mani kulāya

皈礼 摩尼宝 部族

37 南(nā)无(mó)伽(qié)阇(shé)俱(jù)啰(là)耶(yē)

那莫茄舌俱腊椰

namo gaja kulāya

皈礼 羯磨部族

38 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

39 帝(dì)唎(lī)茶(chá).输(shū)啰(là)西(xī)那(nuó)

帝哩茶.输腊西挪

ddhaūrasenā

威猛将军

40 波(bō)啰(là)诃(hē)啰(là)拏(ná)啰(là)阇(shé)耶(yē)

博腊喝腊拿腊舌椰

praharaa rājāya

持器杖 王

41 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

42 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

六方诸佛

namo bhagavate

皈礼 世尊

43 南(nā)无(mó)阿(ā)弥(mí)多(duō)婆(pó)耶(yē)

那莫阿弥多婆椰

namo amitābhāya

皈礼 阿弥陀(无量光、寿)

44 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

45 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

46 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三妙三菩陀椰

sayak sabuddhāya

正 遍知觉

47 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

归礼 世尊

48 阿(ā)刍(chú)鞞(pí)耶(yē)

阿除皮椰

akobhyāya

阿闵(不动)

49 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

50 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

51 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

52 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

53 鞞(pí)沙(shā)阇(shé)耶(yē).俱(jù)卢(lú)吠(fèi)柱(zhù)唎(lī)耶(yē)

皮沙舌椰.俱卢费柱哩椰

bhaiajya guru vaidūrya

药 师 青色琉璃

54 般(bō)啰(là)婆(pó)啰(là)阇(shé)耶(yē)

博腊婆腊舌椰

prabhā rājāya

光 王

55 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

56 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼世尊

57 三(sān)补(bǔ)师(shī)毖(bì)多(duō)

三补师必多

sampupita

开敷花

58 萨(sà)怜(lián)捺(nà)啰(là).剌(lá)阇(shé)耶(yē)

萨连纳腊.腊舌椰

sālendra rājāya

婆罗帝 王

59 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

60 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

arhate

应供

61 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三妙三菩陀椰

sayak sabuddhāya

正 遍知觉

62 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼 世尊

63 舍(shě)鸡(jī)野(yě).母(mǔ)那(nà)曳(yè)

舍机野.母纳夜

ākya-muniya

释迦牟尼﹙能寂﹚

64 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

tathāgatāya

如来

65 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

Arhate

应供

66 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

67 南(nā)无(mó)婆(pó)伽(qié)婆(pó)帝(dì)

那莫婆茄婆帝

namo bhagavate

皈礼世尊

68 剌(lá)怛(dá)那(nuó).鸡(jī)都(dū)啰(là)阇(shé)耶(yē)

腊达挪.机嘟腊舌椰

ratna ketu rājāya

宝 幢 王

69 跢(duò)他(tuō)伽(qié)多(duō)耶(yē)

堕托茄多椰

Tathāgatāya

如来

70 阿(ā)啰(là)诃(hē)帝(dì)

阿腊喝帝

arhate

应供

71 三(sān)藐(miǎo)三(sān)菩(pú)陀(tuó)耶(yē)

三藐三菩陀椰

sayak sabuddhāya

正 遍知觉

72 帝(dì)瓢(piáo).南(nā)无(mó)萨(sà)羯(jié)唎(lī)多(duō)

帝瓢.那莫萨杰哩多

五部咒心

tebhyo namas-ktya

如是 礼敬称赞已

73 翳(yì)昙(tán)婆(pó)伽(qié)婆(pó)多(duō)

医坛婆茄婆多

idām bhagavatī

此 世尊

74 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

sa-tathāgato īsa

如来 顶首

75 萨(sà)怛(dá)多(duō).般(bō)怛(dá)嚂(lán)

萨达多.博达蓝

sitāta patrā

光聚 伞盖

76 南(nā)无(mó)阿(ā)婆(pó)啰(là)视(shì)耽(dān)

那莫阿婆腊视丹

nāmā-parājita

无有 能胜

77 般(bō)啰(là)帝(dì) 扬(yáng)歧(qí)啰(là)

博腊帝 羊其腊

pratyangirā

庇护者

78 萨(sà)啰(là)婆(pó).部(bù)多(duō)揭(jiē)啰(là)诃(hē)

萨腊婆.部多揭腊喝

sarva bhūta graha

一切 部多 鬼魅

79 尼(ní)揭(jiē)啰(là)诃(hē).羯(jié)迦(jiā)啰(là)诃(hē)尼(ní)

尼揭腊喝.杰加腊喝尼

nigraha karanī

降服 作

80 跋(bá)啰(là)毖(bì)地(dì)耶(yē).叱(chì)陀(tuó)你(nǐ)

拔腊必地椰.赤陀你

para vidyā chedanī

其他 咒 截断(作)

81 阿(ā)迦(jiā)啰(là) 密(mì)唎(lī)柱(zhù)

阿加腊密哩柱

akāla mtyu

分段 生死

82 般(bō)唎(lī)怛(dá)啰(là)耶(yē).儜(níng)揭(jiē)唎(lī)

博哩达腊椰.宁杰哩

paritrāyana karī

除灭 作

83 萨(sà)啰(là)婆(pó).盘(pán)陀(tuó)那(nuó).目(mù)叉(chā)尼(ní)

萨腊婆.盘陀挪.目叉尼

sarva bhandhana mokanī

一切 缚禁 解脱

84 萨(sà)啰(là)婆(pó).突(tū)瑟(sè)咤(zhà)

萨腊婆.突色炸

sarva dua

一切 恶

85 突(tū)悉(xī)乏(fá).般(bō)那(nuó)你(nǐ) 伐(fá)啰(là)尼(ní)

突西罚.博挪你伐腊尼

duhvapna nivāraī

恶梦 阻止

86 赭(zhě)都(dū)啰(là) 失(shī)帝(dì)南(nán)

者嘟腊 失帝南

折摄天神

Catura-ītīnā

八十四

87 羯(jié)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)若(ruò)阇(shé)

揭腊喝.缩喝萨腊若舌

graha sahasrānā

鬼魅 千众

88 毗(pí)多(duō)崩(bēng).娑(suō)那(nuó)羯(jié)唎(lī)

皮多崩.缩挪杰哩

vidhvasana karī

催伏 作

89 阿(ā)瑟(sè)咤(zhà)冰(bīng) 舍(shě)帝(dì)南(nán)

阿色炸冰 舍帝南

Asta-viatīnā

二十八

90 那(nuó)叉(chā)剎(chà)怛(dá)啰(là)若(ruò)阇(shé)

挪叉差达腊若舌

naka-trānā

星宿

91 波(bō)啰(là)萨(sà)陀(tuó)那(nuó)羯(jié)唎(lī)

博腊萨陀挪杰哩

prasādana karī

安定 作

92 阿(ā)瑟(sè)咤(zhà)南(nán)

阿色炸南

atānā

93 摩(mó)诃(hē)揭(jié)啰(là)诃(hē)若(ruò)阇(shé)

摩喝揭腊喝若舌

mahā grahānā

大 鬼神众

94 毗(pí)多(duō)崩(bēng).萨(sà)那(nuó)羯(jié)唎(lī)

皮多崩.萨挪杰哩

vidhvasana karī

催伏 作

95 萨(sà)婆(pó)舍(shě)都(dū)嚧(lú) 你(nǐ)婆(pó)啰(là)若(ruò)阇(shé)

萨婆舍嘟卢你婆腊若舌

sarva atru nivāranī

一切 怨害 防止

96 呼(hū)蓝(lán)突(tū)悉(xī)乏(fá).难(nán)遮(zhē)那(nuó)舍(shě)尼(ní)

呼蓝突西罚.男遮挪舍尼

gurām dusvapnānām ca nāanī

严酷 恶梦 与 消除

97 毖(bì)沙(shā)舍(shě).悉(xī)怛(dá)啰(là)

必沙舍.西达腊

via astra

毒 刀杖

98 阿(ā)吉(jí)尼(ní).乌(wū)陀(tuó)迦(jiā)啰(là)若(ruò)阇(shé)

阿吉尼.乌陀加腊若舌

āgni udaka uttaranī

火难 水难 救除

99 阿(ā)般(bō)啰(là)视(shì)多(duō)具(jù)啰(là)

阿博腊视多具腊

七大诸圣

Aparājitāgurā

无能胜(尊者)

100 摩(mó)诃(hē)般(bō)啰(là)战(zhàn)持(chí)

摩喝博腊战持

mahā pracadā

大 瞋怒菩萨女(尊者)

101 摩(mó)诃(hē)迭(dié)多(duō)

摩喝迭多

mahā dīptā

大 命运(尊者)

102 摩(mó)诃(hē)帝(dì)阇(shé)

摩喝帝舌

mahā tejāh

大 威光(尊者)

103 摩(mó)诃(hē)税(shuì)多(duō)阇(shé)婆(pó)啰(là)

摩喝税多舌婆腊

mahā veta jvālā

大 白 火光尊者

104 摩(mó)诃(hē)跋(bá)啰(là)盘(pán)陀(tuó)啰(là).婆(pó)悉(xī)你(nǐ)

摩喝拔腊盘陀腊.婆西你

mahā bala pādara vāsinī

大 力 龙王 光辉(尊者)

105 阿(ā)唎(lī)耶(yē)多(duō)啰(là)

阿哩椰多腊

āryā tārā

圣 多罗

106 毗(pí)唎(lī)俱(jù)知(zhī)

皮哩俱知

bhkuī

忿怒母

107 誓(shì)婆(pó)毗(pí)阇(shé)耶(yē)

市婆皮舌椰

caivavijayā

最胜(尊者)

108 跋(bá)阇(shé)啰(là).摩(mó)礼(lǐ)底(dǐ)

拔舌腊.摩礼底

五部法将

Vajra-mālā

金刚 催碎

109 毗(pí)舍(shě)嚧(lú)多(duō)

皮舍卢多

virutā

普闻

110 勃(bó)腾(téng)罔(wǎng)迦(jiā)

博腾网加

Padmakā

莲花相

111 跋(bá)阇(shé)啰(là).制(zhì)喝(hē)那(nuó)阿(ē)遮(zhē)

拔舌腊.制喝挪呃遮

Vajra -jihvāca

金刚 舌

112 摩(mó)啰(là)制(zhì)婆(pó).般(bō)啰(là)质(zhì)多(duō)

摩腊制婆.博腊质多

mālācaiva-aparājitā

华蔓最妙 无能胜

113 跋(bá)阇(shé)啰(là)擅(shàn)持(chí)

拔舌腊善持

vajra dadī

金刚 神杵

114 毗(pí)舍(shě)啰(là)遮(zhē)

皮舍腊遮

viālāca

摧碎

115 扇(shàn)多(duō)舍(shě).鞞(pí)提(tí)婆(pó).补(bǔ)视(shì)多(duō)

扇多舍.皮提婆.补视多

ānta vaideha pūjitā

柔善 毘提诃天众 供养

116 苏(sū)摩(mó)嚧(lú)波(bō)

苏摩卢博

saumyarūpā

善相

117 摩(mó)诃(hē)税(shuì)多(duō)

摩喝税多

三宫天众

mahāvetā

太白金星

118 阿(ā)唎(lī)耶(yē)多(duō)啰(là)

阿哩椰多腊

āryā tārā

圣 多罗

119 摩(mó)诃(hē)婆(pó)啰(là) 阿(ā)般(bō)啰(là)

摩喝婆腊 阿博腊

mahā balāh。 Apara-

接下句

大 力母。 不没

120 跋(bá)阇(shé)啰(là).商(shāng)揭(jié)啰(là)制(zhì)婆(pó)

拔舌腊.商揭腊制婆

十一

五坛界神

vajraakalā caiva

金刚鏪 最胜

121 跋(bá)阇(shé)啰(là) 俱(jù)摩(mó)唎(lī)

拔舌腊俱摩哩

vajra kumārī

金刚 童子

122 俱(jù)蓝(lán)陀(tuó)唎(lī)

俱蓝陀哩

Kula-dhārī

持姓女

123 跋(bá)阇(shé)啰(là).喝(hē)萨(sà)多(duō)遮(zhē)

拔舌腊.喝萨多遮

Vajra-hastāca

金刚 手

124 毗(pí)地(dì)耶(yē).乾(qián)遮(zhē)那(nuó).摩(mó)唎(lī)迦(jiā)

皮地椰.前遮挪.摩哩加

vidyā kācana mālikā

明咒 金色 摩利伽(花)

125 啒(kǔ)苏(sū)母(mǔ).婆(pó)羯(jié)啰(là)多(duō)那(nuó)

苦苏母.婆揭腊堕挪

kusum bharatnā

朱红色 宝珠

126 鞞(bì)嚧(lú)遮(zhē)那(nuó) 俱(jù)唎(lī)耶(yē)

皮卢遮挪俱哩椰

vairocana kriyā-

连下句

光明普照

127 夜(yè)啰(là)菟(tú) 瑟(sè)尼(ní)钐(shān)

夜腊兔色尼衫

artho-īām

金刚 顶首

128 毗(pí)折(zhē)蓝(lán)婆(pó).摩(mó)尼(ní)遮(zhē)

皮遮蓝婆.摩尼遮

vijrmbhamāāca

皱眉儒童

129 跋(bá)阇(shé)啰(là).迦(jiā)那(nuó)迦(jiā)波(bō)啰(là)婆(pó)

拔舌腊.加挪加博腊婆

Vajra-kanaka prabhā-

连下句

金刚使者 神众

130 嚧(lú)阇(shé)那(nuó)跋(bá)阇(shé)啰(là).顿(dùn)稚(zhì)遮(zhē)

卢舌挪拔舌腊.顿质遮

locanā vajra tundīca

光华 金刚 嘴

131 税(shuì)多(duō)遮(zhē).迦(jiā)摩(mó)啰(là)

税多遮.加摩腊

vetāca kamalākā

白色 莲华眼

132 剎(chà)奢(shē)尸(shī).波(bō)啰(là)婆(pó)

叉奢诗.博腊婆

ai prabhā

月 光

133 翳(yì)帝(dì)夷(yí)帝(dì)

医帝夷帝

ityete

如是等

134 母(mǔ)陀(tuó)啰(là) 羯(jié)拏(ná)

母陀腊 杰拿

mudrā gaāh

法 印(众)

135 娑(suō)鞞(pí)啰(là)忏(chàn)

缩皮腊忏

十二

十佛印成

sarve rakā

一切 守护

136 掘(jué)梵(fàn)都(dū)

掘泛嘟

Kurvantu

作于

137 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)

印兔挪.磨磨写

itthā māmaya

诚挚 我 (作法已竟)

汉语楞严咒(第二会) 慧律法师读诵

梵音楞严咒-2 果滨读诵

第二会 释尊应化会

138 乌(wū)[合(xīn)牛]

乌新

应作五部

om

139 唎(lī)瑟(sè)揭(jiē)拏(ná)

哩色揭拿

igana

仙众

140 般(bō)剌(là)舍(shě)悉(xī)多(duō)

博腊舍西多

praasta

赞叹

141 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

tathāgato-īam

如来 顶首髻

142 虎(hǔ)[合(xīn)牛]

虎新

现证三宝

hūm

143 都(dū)卢(lú)雍(yōng)

嘟卢雍

144 瞻(zhān)婆(pó)那(nuó)

詹婆挪

Jambhana

破碎

145 虎(hǔ)[合(xīn)牛]

虎新

Hūm

146 都(dū)卢(lú)雍(yōng)

嘟卢雍

147 悉(xī)耽(dān)婆(pó)那(nuó)

西丹婆挪

Stambhana

降服

148 虎(hǔ)[合(xīn)牛]

虎新

hūm

149 都(dū)卢(lú)雍(yōng)

嘟卢雍

150 波(bō)啰(là)瑟(sè)地(dì)耶(yē).三(sān)般(bō)叉(chā).拏(ná)羯(jié)啰(là)

博腊色地椰.三博叉.拿杰腊

para vidyā sambhakaakara

外道 咒 吃却他咒

151 虎(hǔ)[合(xīn)牛]

虎新

化二神王

hūm

152 都(dū)卢(lú)雍(yōng)

嘟卢雍

153 萨(sà)婆(pó)药(yào)叉(chā).喝(hē)啰(là)剎(chà)娑(suō)

萨婆药叉.喝腊差缩

sarva yaka rāksaa

一切 药叉 罗刹鬼

154 揭(jiē)啰(là)诃(hē)若(ruò)阇(shé)

揭腊喝若舌

grahānā

鬼神众

155 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)羯(jié)啰(là)

皮腾崩.萨挪揭腊

vidhva sanakara

催伏 作

156 虎(hǔ)[合(xīn)牛]

虎新

迹示金刚将

hūm

157 都(dū)卢(lú)雍(yōng)

嘟卢雍

158 者(zhě)都(dū)啰(là).尸(shī)底(dǐ)南(nán)

者嘟腊.诗底南

Catura-itinā

八十四

159 揭(jiē)啰(là)诃(hē).娑(suō)诃(hē)萨(sà)啰(là)南(nán)

揭腊喝.缩喝萨腊南

graha sahasrāna

鬼魅 千众

160 毗(pí)腾(téng)崩(bēng).萨(sà)那(nuó)啰(là)

皮腾崩.萨挪腊

vidhva-sanakara

消除 作

161 虎(hǔ)[合(xīn)牛]

虎新 五

护佛顶法

Hūm

162 都(dū)卢(lú)雍(yōng)

嘟炉雍

163 啰(là)叉(chā)

腊叉

raka

守护

164 婆(pó)伽(qié)梵(fàn)

婆茄泛

Bhagavan

世尊

165 萨(sà)怛(dá)他(tuō).伽(qié)都(dū)瑟(sè)尼(ní)钐(shān)

萨达托.茄嘟色尼衫

tathāgato-uīam

如来 顶首髻

166 波(bō)啰(là)点(diǎn) 阇(shé)吉(jí)唎(lī)

博腊点 舌吉哩

力持三宝

Pratyangire

庇护

167 摩(mó)诃(hē) 娑(suō)诃(hē)萨(sà)啰(là)

摩喝 缩喝萨腊

mahā sahasra

大 千

168 勃(bó)树(shù) 娑(suō)诃(hē)萨(sà)啰(là).室(shì)唎(lī)沙(shā)

博树缩喝萨腊.室哩沙

Bhuje sahasra īse

臂 千 头

169 俱(jù)知(zhī) 娑(suō)诃(hē)萨(sà)泥(ní) 帝(dì)隷(lí)

俱知 缩喝萨泥帝离

koi sahasra netre

千万 千 眼

170 阿(ā)弊(bì)提(tí)视(shì) 婆(pó)唎(lī)多(duō)

阿必提视婆哩多

abhedya jvalita

坚固 猛焰

171 咤(zhà)咤(zhà)罂(yīng)迦(jiā)

炸炸英加

naake

俱种相

172 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)陀(tuó)啰(là)

摩喝拔舌卢陀腊

回遮坛下

mahā vajra dhara

大 金刚 轮

173 帝(dì)唎(lī)菩(pú)婆(pó)那(nuó)

帝哩葡婆挪

Tri-bhuvana

三界

174 曼(màn)茶(chá)啰(là)

曼茶腊

madala

坛场

175 乌(wū)[合(xīn)牛]

乌新

印令圆成

准义思知

om

176 娑(suō)悉(xī)帝(dì) 薄(bù)婆(pó)都(dū)

缩西帝布婆嘟

svastir bhavatu

安稳 极其稀有

177 么(mó)么(mó)

磨磨

Māma

我某某

178 印(yìn)兔(tù)那(nuó) 么(mó)么(mó)写(xiě)

印兔挪磨磨写

itthā māmaya

诚挚 我(作法已竟)

汉语楞严咒(第三会) 慧律法师读诵

梵音楞严咒-3 果滨读诵

第三会 观音合同会

179 啰(là)阇(shé)婆(pó)夜(yè)

腊舌婆夜

护法除難

上同佛慈

rāja bhayāt

王 怖

180 主(zhǔ)啰(là)跋(bá)夜(yè)

主腊拔夜

cora bhayāt

贼 怖

181 阿(ā)祇(qí)尼(ní)婆(pó)夜(yè)

阿其尼婆夜

agni bhayāt

火 怖

182 乌(wū)陀(tuó)迦(jiā)婆(pó)夜(yè)

乌陀加婆夜

udaka bhayāt

水 怖

183 毗(pí)沙(shā)婆(pó)夜(yè)

皮沙婆夜

via bhayāt

毒 怖

184 舍(shě)萨(sà)多(duō)啰(là)婆(pó)夜(yè)

舍萨多腊婆夜

astra bhayāt

刀杖 怖

185 婆(pó)啰(là)斫(zhuó)羯(jié)啰(là)婆(pó)夜(yè)

婆腊啄揭腊婆夜

paracakra bhayāt

敌兵 怖

186 突(tū)瑟(sè)叉(chā)婆(pó)夜(yè)

突涩叉婆夜

durbhika bhayāt

饥饿 怖

187 阿(ā)舍(shě)你(nǐ)婆(pó)夜(yè)

阿舍你婆夜

aani bhayāt

冰雹 怖

188 阿(ā)迦(jiā)啰(là).密(mì)唎(lī)柱(zhù)婆(pó)夜(yè)

阿加腊.密哩柱婆夜

akāla mtyu bhayāt

淹 死 怖

189 陀(tuó)啰(là)尼(ní)部(bù)弥(mí)剑(jiàn).波(bō)伽(qié)波(bō)陀(tuó)婆(pó)夜(yè)

陀腊尼部弥剑.博茄博陀婆夜

dharaī bhūmi kampa kabhada bhayāt

大地动 地震 怖

190 乌(wū)啰(là)迦(jiā)婆(pó)多(duō)婆(pó)夜(yè)

乌腊加婆多婆夜

ulkāpāta bhayāt

流星殒落 怖

191 剌(lá)阇(shé)坛(tán)茶(chá)婆(pó)夜(yè)

腊舌坛茶婆夜

rājadada bhayāt

王法刑罚 怖

192 那(nuó)伽(qié)婆(pó)夜(yè)

挪茄婆夜

nāga bhayāt

龙蛇 怖

193 毗(pí)条(tiáo)怛(dá)婆(pó)夜(yè)

皮条达婆夜

vidyut bhayāt

雷电 怖

194 苏(sū)波(bō)啰(là)拏(ná)婆(pó)夜(yè)

苏博腊拿婆夜

suparnī bhayāt

金翅鸟 怖

195 药(yào)叉(chā) 揭(jiē)啰(là)诃(hē)

药叉 揭腊喝

度生男女

下合生悲

yaka grahāt

药叉 鬼

196 啰(là)叉(chā)私(sī).揭(jiē)啰(là)诃(hē)

腊叉私.揭腊喝

rāksaa grahāt

罗剎 鬼

197 毕(bì)唎(lī)多(duō).揭(jiē)啰(là)诃(hē)

必哩多.揭腊喝

preta grahāt

饿鬼 鬼

198 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)

皮舍遮.揭腊喝

piāca grahāt

厕鬼 鬼

199 部(bù)多(duō)揭(jiē)啰(là)诃(hē)

部多揭腊喝

bhūta grahāt

化生 鬼

200 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)

究盘茶.揭腊喝

kumbhāda grahāt

守宫妇女 鬼

201 补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)

补单挪.揭腊喝

pūtanā grahāt

臭饿鬼 鬼

202 迦(jiā)咤(zhà)补(bǔ)单(dān)那(nuó).揭(jiē)啰(là)诃(hē)

加炸补单挪.揭腊喝

kaa pūtanā grahāt

奇臭饿鬼 鬼

203 悉(xī)乾(qián)度(dù).揭(jiē)啰(là)诃(hē)

悉前度.揭腊喝

skanda grahāt

作瘦鬼 鬼

204 阿(ā)播(bō)悉(xī)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)

阿博西摩腊.揭腊喝

apasmāra grahāt

羊头疯鬼 鬼

205 乌(wū)檀(tán)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)

乌檀摩陀.揭腊喝

unmāda grahāt

狂 鬼

206 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)

车夜揭腊喝

chāyā grahāt

影子 鬼

207 酰(xī)唎(lī)婆(pó)帝(dì).揭(jiē)啰(là)诃(hē)

西哩婆帝.揭腊喝

revatī grahāt

腹行女 鬼

208 社(shè)多(duō)诃(hē)唎(lī)南(nán)

社多喝哩南

jātā hārinyāh

食精气 鬼

209 揭(jiē)婆(pó)诃(hē)唎(lī)南(nán)

杰婆喝哩南

garbhā hārinyāh

食胎 鬼

210 嚧(lú)地(dì)啰(là).诃(hē)唎(lī)南(nán)

庐地腊.喝哩男

rudhirā hārinyāh

食血 鬼

211 忙(máng)娑(suō)诃(hē)唎(lī)南(nán)

忙缩喝哩南

māmsā hārinyāh

食肉 鬼

212 谜(mí)陀(tuó)诃(hē)唎(lī)南(nán)

谜陀喝哩南

medā hārinyāh

食脂 鬼

213 摩(mó)阇(shé)诃(hē)唎(lī)南(nán)

摩舌喝哩南

majjā hārinyāh

食髓 鬼

214 阇(shé)多(duō)诃(hē)唎(lī)女(nǚ)

舌多喝哩女

jātā hārinyāh

食气 鬼

215 视(shì)比(bǐ)多(duō)诃(hē)唎(lī)南(nán)

视比多喝哩南

jivitā hārinyāh

食寿命 鬼

216 毗(pí)多(duō)诃(hē)唎(lī)南(nán)

皮多喝哩南

vāitā hārinyāh

食花鬼

217 婆(pó)多(duō)诃(hē)唎(lī)南(nán)

婆多喝哩南

vāntā hārinyāh

食吐 鬼

218 阿(ā)输(shū)遮(zhē)诃(hē)唎(lī)女(nǚ)

阿输遮喝哩女

aucyā hārinyāh

食不净 鬼

219 质(zhì)多(duō)诃(hē)唎(lī)女(nǚ)

质多喝哩女

cittā hārinyāh

食心 鬼

220 帝(dì)钐(shān) 萨(sà)鞞(pí)钐(shān)

帝衫萨皮衫

teā-sarvesā

如是等众

221 萨(sà)婆(pó) 揭(jiē)啰(là)诃(hē)南(nán)

萨婆 揭腊喝南

sarva grahānā

一切 鬼众

222 毗(pí)陀(tuó)耶(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

归心三宝

中契藏心

四不思议

vidyā cheda-yāmi

咒力 斩伐

223 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

224 波(bō)唎(lī)跋(bá)啰(là)者(zhě)迦(jiā).讫(qì)唎(lī)担(dān)

博哩拔腊者加.气哩丹

Pari-vrājaka ktā

波利婆外道 所作业

225 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

226 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

227 茶(chá)演(yǎn)尼(ní).讫(qì)唎(lī)担(dān)

茶演尼.气哩丹

dākinī-ktā

狐魅鬼 所作业

228 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

229 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

230 摩(mó)诃(hē)般(bō)输(shū)般(bō)怛(dá)夜(yè)

摩喝博输博达夜

mahā paupatī

大 自在天王

231 嚧(lú)陀(tuó)啰(là).讫(qì)唎(lī)担(dān)

庐陀腊.气哩丹

rudra ktā

暴恶 所作业

232 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

233 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

234 那(nuó)啰(là)夜(yè)拏(ná).讫(qì)唎(lī)担(dān)

挪腊夜拿.气哩丹

nārāyana ktā

那罗延天王 所作业

235 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

236 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

237 怛(dá)埵(duǒ)伽(qié)嚧(lú)茶(chá)西(xī).讫(qì)唎(lī)担(dān)

达多茄庐茶西.气哩丹

Tattva-garuda sahīya ktā

金翅鸟王 眷属 所作业

238 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

239 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

240 摩(mó)诃(hē)迦(jiā)啰(là).摩(mó)怛(dá)唎(lī)伽(qié)拏(ná).讫(qì)唎(lī)担(dān)

摩喝加腊.摩达哩茄拿.气哩丹

mahā kāla mātgaa ktā

大 黑天 鬼神众 所作业

241 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

242 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

243 迦(jiā)波(bō)唎(lī)迦(jiā).讫(qì)唎(lī)担(dān)

加博哩加.气哩丹

kāpālika ktā

髑髅外道 所作业

244 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

245 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

246 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)

舌夜杰腊.摩度杰腊

Jaya-kara madhu-kara

最胜 微妙天

247 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)达(dá)那(nuó).讫(qì)唎(lī)担(dān)

萨婆腊托缩达挪.气哩丹

sarvārtha sādhana ktā

持一切 以咒成就者所作业

248 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

249 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

250 赭(zhě)咄(duō)啰(là).婆(pó)耆(qí)你(nǐ).讫(qì)唎(lī)担(dān)

者多腊.婆奇你.气哩丹

catur bhāginī ktā

四 姊妹神女 所作业

251 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

252 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

253 毗(pí)唎(lī)羊(yáng).讫(qì)唎(lī)知(zhī)

皮哩羊.气哩知

bhngi rii

战斗胜神

254 难(nán)陀(tuó)鸡(jī)沙(shā)啰(là).伽(qié)拏(ná)般(bō)帝(dì)

男陀机沙腊.茄拿博帝

nandikevara gaa pati

喜自在 毘那主

255 索(suǒ)酰(xī)夜(yè).讫(qì)唎(lī)担(dān)

索西夜.气哩丹

sahāya ktā

眷属 所作业

256 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

257 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

258 那(nuó)揭(jiē)那(nuó).舍(shě)啰(là)婆(pó)拏(ná).讫(qì)唎(lī)担(dān)

挪杰挪.舍腊婆拿.气哩丹

nagna ramaa ktā

裸身 沙门 所作业

259 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

260 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

261 阿(ā)罗(luó)汉(hàn).讫(qì)唎(lī)担(dān).

阿罗汉.气哩丹.

arhat ktā

耆那阿罗汉 所作业

毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

262 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

263 毗(pí)多(duō)啰(là)伽(qié).讫(qì)唎(lī)担(dān)

皮多腊茄.气哩丹

Vīta-rāga ktā

离欲者 所作业

264 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

265 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

跋(bá)阇(shé)啰(là)波(bō)你(nǐ)

拔舌腊博你

Vajra-pāi

金刚手

266 具(jù)酰(xī)夜(yè).具(jù)酰(xī)夜(yè)

具西夜.具西夜

Guhya-guhya

密迹执 金刚神

267 迦(jiā)地(dì)般(bō)帝(dì).讫(qì)唎(lī)担(dān)

加地博帝.气哩丹

kādhipati ktā

力士总管 所作业

268 毗(pí)陀(tuó)夜(yè)阇(shé).嗔(chēn)陀(tuó)夜(yè)弥(mí)

皮陀夜舌.臣陀夜弥

vidyā cheda-yāmi

咒力 斩伐

269 鸡(jī)啰(là)夜(yè)弥(mí)

机腊夜弥

kīla-yāmi

捕罚

270 啰(là)叉(chā)罔(wǎng)

腊叉网

闻修成就

心佛众生

三无差别

圆通究竟

raka mām

守护 我

271 婆(pó)伽(qié)梵(fàn)

婆茄泛

Bhagavan

世尊

272 印(yìn)兔(tù)那(nuó).么(mó)么(mó)写(xiě)

印兔挪.磨磨写

itthā māmaya

诚挚 我(作法已竟)

汉语楞严咒(第四会) 慧律法师读诵

梵音楞严咒-4 果滨读诵

第四会 刚藏折摄会

273 婆(pó)伽(qié)梵(fàn)

婆茄泛

心咒首领

bhagavan

世尊

274 萨(sà)怛(dá)多(duō).般(bō)怛(dá)啰(là)

萨达多.博达腊

Sitāta patra

光明 伞盖

275 南(nā)无(mó)粹(cuì)都(dū)帝(dì)

南无翠嘟帝

namo tute

顶礼 称赞

276 阿(ā)悉(xī)多(duō).那(nuó)啰(là)剌(là)迦(jiā)

阿悉多.挪腊腊加

Asitānalārka

端正无比

277 波(bō)啰(là)婆(pó).悉(xī)普(pǔ)咤(zhà)

博腊婆.悉普炸

prabhā sphua

光明 普照

278 毗(pí)迦(jiā)萨(sà)怛(dá)多(duō).钵(bō)帝(dì)唎(lī)

皮加萨达多.博帝哩

Vikā-sitāta patre

放光 伞盖

279 什(shí)佛(fó)啰(là).什(shí)佛(fó)啰(là)

时佛腊.时佛腊

jvala jvala

光焰 光焰

280 陀(tuó)啰(là)陀(tuó)啰(là)

陀腊陀腊

dala dala

怒放 怒放

281 频(pín)陀(tuó)啰(là).频(pín)陀(tuó)啰(là).嗔(chēn)陀(tuó)嗔(chēn)陀(tuó)

频陀腊.频陀腊.臣陀臣陀

vidala vidala chinda chinda

遍怒放 遍怒放 斩伐 斩伐

282 虎(hǔ)[合(xīn)牛]

虎新

hūm

283 虎(hǔ)[合(xīn)牛]

虎新

Hūm

284 泮(pàn)咤(zhà)

盼炸

pha

摧碎

285 泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)泮(pàn)咤(zhà)

盼炸盼炸盼炸盼炸

pha pha pha pha

摧碎 摧碎 摧碎 摧碎

286 娑(suō)诃(hē)

缩喝

Svāhā

圆满

287 酰(xī)酰(xī)泮(pàn)

西西盼

五部开发

he he pha

唯 唯 摧碎

288 阿(ā)牟(móu)迦(jiā)耶(yē)泮(pàn)

阿牟加椰盼

amoghāya pha

不空成就神 摧碎

289 阿(ā)波(bō)啰(là).提(tí)诃(hē)多(duō)泮(pàn)

阿波腊.提喝多盼

apratihatāya pha

无障碍神 摧碎

290 婆(pó)啰(là)波(bō)啰(là)陀(tuó)泮(pàn)

婆腊博腊陀盼

Vara-pradāya pha

施愿神 摧碎

291 阿(ā)素(sù)啰(là).毗(pí)陀(tuó)啰(là).波(bō)迦(jiā)泮(pàn)

阿素腊.皮陀腊.博加盼

asura vidrāvakāya pha

阿修罗 大力能持非 摧碎

292 萨(sà)婆(pó)提(tí)鞞(pí)弊(bì)泮(pàn)

萨婆提皮必盼

八部通伏

sarva devebhya pha

一切 天神 摧碎

293 萨(sà)婆(pó)那(nuó)伽(qié)弊(bì)泮(pàn)

萨婆挪茄必盼

sarva nāgebhya pha

一切 龙神 摧碎

294 萨(sà)婆(pó)药(yào)叉(chā)弊(bì)泮(pàn)

萨婆药叉必盼

sarva yakebhya pha

一切 药叉鬼神 摧碎

295 萨(sà)婆(pó)乾(qián)闼(tà)婆(pó)弊(bì)泮(pàn)

萨婆前踏婆必盼

sarva gandharvebhya pha

一切 乾达婆神 摧碎

296 萨(sà)婆(pó)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)

萨婆补丹挪必盼

sarva pūtanebhya pha

一切 富单那(臭饿鬼) 摧碎

297 迦(jiā)咤(zhà)补(bǔ)丹(dān)那(nuó)弊(bì)泮(pàn)

加炸补丹挪必盼

kaa pūtanebhya pha

迦托富单那(奇臭饿鬼) 摧碎

298 萨(sà)婆(pó)突(tū)狼(láng)枳(zhǐ)帝(dì)弊(bì)泮(pàn)

萨婆突狼纸帝必盼

sarva durlanghitebhya pha

一切 误戒过神 摧碎

299 萨(sà)婆(pó)突(tū)涩(sè)比(bǐ)[口犁(lí)].讫(qì)瑟(sè)帝(dì)弊(bì)泮(pàn)

萨婆突涩比离.气涩帝必盼

sarva dusprekitebhya pha

一切 懊见过神 摧碎

300 萨(sà)婆(pó)什(shí)婆(pó)利(lí)弊(bì)泮(pàn)

萨婆时婆离必盼

sarva jvarebhya pha

一切 瘟神 摧碎

301 萨(sà)婆(pó)阿(ā)播(bō)悉(xī)么(mó)[口犂(lí)]弊(bì)泮(pàn)

萨婆阿博悉磨离必盼

sarva apasmārebhya pha

一切 羊头癫神 摧碎

302 萨(sà)婆(pó)舍(shě)啰(là)婆(pó)拏(ná)弊(bì)泮(pàn)

萨婆舍腊婆拿必盼

sarva ramaebhya pha

一切 (外道)沙门 摧碎

303 萨(sà)婆(pó)地(dì)帝(dì)鸡(jī)弊(bì)泮(pàn)

萨婆地帝机必盼

sarva tīrthikebhya pha

一切 外道神 摧碎

304 萨(sà)婆(pó)怛(dá)摩(mó)陀(tuó)继(jì)弊(bì)泮(pàn)

萨婆达摩陀继必盼

sarva unmādabhya pha

一切 狂病鬼 摧碎

305 萨(sà)婆(pó)毗(pí)陀(tuó)耶(yē).啰(là)誓(shì)遮(zhē)[口(lí)犂]弊(bì)泮(pàn)

萨婆皮陀椰.腊誓遮离必盼

sarva vidyārājācarebhya pha

一切 (外道)咒师 摧碎

306 阇(shé)夜(yè)羯(jié)啰(là).摩(mó)度(dù)羯(jié)啰(là)

舌夜杰腊.摩度杰腊

刚王护法

jaya kara madhu kara

能胜 作蜜

307 萨(sà)婆(pó)啰(là)他(tuō)娑(suō)陀(tuó)鸡(jī)弊(bì)泮(pàn)

萨婆腊托娑陀机必盼

sarvārtha sādhakebhya pha

一切事业 成就等众 摧碎

308 毗(pí)地(dì)夜(yè).遮(zhē)唎(lī)弊(bì)泮(pàn)

皮地夜.遮哩必盼

vidyācāryebhya pha

咒师 摧碎

309 者(zhě)都(dū)啰(là).缚(fù)耆(qí)你(nǐ)弊(bì)泮(pàn)

者嘟腊.缚奇你必盼

catur bhaginībhya pha

四 姊妹神女 摧碎

310 跋(bá)阇(shé)啰(là).俱(jù)摩(mó)唎(lī)

拔舌腊.俱摩哩

vajra kumārī

金刚童子持姓女

311 毗(pí)陀(tuó)夜(yè).啰(là)誓(shì)弊(bì)泮(pàn)

皮陀夜.腊誓必盼

Vidyā-rāje bhya pha

咒王 神 摧碎

312 摩(mó)诃(hē)波(bō)啰(là)丁(dīng)羊(yáng).乂(yì)耆(qí)唎(lī)弊(bì)泮(pàn)

摩喝波腊丁羊.义奇哩必盼

mahā pratyangirebhya pha

大 庇护神 摧碎

313 跋(bá)阇(shé)啰(là).商(shāng)羯(jié)啰(là)夜(yè)

拔舌腊.商杰腊夜

vajra akalāya

金刚 法螺

314 波(bō)啰(là)丈(zhàng)耆(qí).啰(là)阇(shé)耶(yē)泮(pàn)

博腊丈奇.腊舌椰盼

pratyangira rājāya pha

庇护神 王 摧碎

315 摩(mó)诃(hē)迦(jiā)啰(là)夜(yè)

摩喝加腊夜

mahā kālāya

大 黑天

316 摩(mó)诃(hē)末(mò)怛(dá)唎(lī)迦(jiā)拏(ná)

摩喝墨达哩加拿

mahā māt-gaa

大 鬼神众

317 南(nā)无(mó)娑(suō)羯(jié)唎(lī)多(duō)夜(yè)泮(pàn)

南无缩杰哩多夜盼

天神奉行

namas-ktāya pha

受礼敬者 摧碎

318 毖(bì)瑟(sè)拏(ná)婢(pí)曳(yè)泮(pàn)

必涩拿皮夜盼

viuvīye pha

毘纽天子天女 摧伏

319 勃(bó)啰(là)诃(hē)牟(móu)尼(ní)曳(yè)泮(pàn)

博腊喝牟尼夜盼

brahmāiye pha

梵天妃 尽摧伏

320 阿(ā)耆(qí)尼(ní)曳(yè)泮(pàn)

阿奇尼夜盼

agnīye pha

火天 摧伏

321 摩(mó)诃(hē)羯(jié)唎(lī)曳(yè)泮(pàn)

摩喝杰哩夜盼

mahākālīye pha

大黑天女 尽摧伏

322 羯(jié)啰(là)檀(tán)迟(chí)曳(yè)泮(pàn)

杰腊坛迟夜盼

kāla dadāye pha

大鬼师黑奥神 摧伏

323 蔑(miè)怛(dá)唎(lī)曳(yè)泮(pàn)

灭达哩夜盼

maitrīye pha

神母众 摧伏

324 唠(lào)怛(dá)唎(lī)曳(yè)泮(pàn)

涝达哩夜盼

rudrīye pha

凶暴女神 摧伏

325 遮(zhē)文(wén)茶(chá)曳(yè)泮(pàn)

遮文茶夜盼

cāmudāye pha

众女兵神 摧伏

326 羯(jié)逻(luó)啰(là)怛(dá)唎(lī)曳(yè)泮(pàn)

杰罗腊达哩夜盼

kālarātraīye pha

黑夜分女神 摧伏

327 迦(jiā)般(bō)唎(lī)曳(yè)泮(pàn)

加博哩夜盼

kāpālīye phat

髑楼女神 尽摧伏

328 阿(ā)地(dì)目(mù)质(zhì)多(duō).迦(jiā)尸(shī)摩(mó)舍(shě)那(nuó)

阿地目质多.加诗摩舍挪

adhi-muktika maāna

解脱于 尸陀林

329 婆(pó)私(sī)你(nǐ)曳(yè)泮(pàn)

婆私你夜盼

vāsinīye pha

留守女神 摧伏

330 演(yǎn)吉(jí)质(zhì)

演吉质

结归满愿

Yekecid

发心

331 萨(sà)埵(duǒ)婆(pó)写(xiě)

萨躲婆写

sattvāhya

众生

332 么(mó)么(mó)印(yìn)兔(tù)那(nuó)么(mó)么(mó)写(xiě)

磨磨印兔挪磨磨写

māma itthā māmaya

某某 诚挚 我(作法已竟)

汉语楞严咒(第五会) 慧律法师读诵

梵音楞严咒-5 果滨读诵

第五会 文殊弘传会

333 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)

突涩炸质多

法界唯心

dua cittāh

恶 心

334 阿(ā)末(mò)怛(dá)唎(lī)质(zhì)多(duō)

阿末达哩质多

amaitri-cittāh

恶毒 心

335 乌(wū)阇(shé)诃(hē)啰(là)

乌舌喝腊

ojā hārah

食精气 鬼

336 伽(qié)婆(pó)诃(hē)啰(là)

茄婆喝腊

garbhā hārah

食胎 鬼

337 嚧(lú)地(dì)啰(là)诃(hē)啰(là)

卢地腊喝腊

rudhirā hārah

食血 鬼

338 婆(pó)娑(suō)诃(hē)啰(là)

婆缩喝腊

māmsā hārah

食肉 鬼

339 摩(mó)阇(shé)诃(hē)啰(là)

摩舌喝腊

majjā hārah

食髓 鬼

340 阇(shé)多(duō)诃(hē)啰(là)

舌多喝腊

jātā hārah

食气 鬼

341 视(shì)毖(bì)多(duō)诃(hē)啰(là)

视必多喝腊

jīvitā hārah

夺命 鬼

342 跋(bá)略(lüè)夜(yè)诃(hē)啰(là)

拔略夜喝腊

balyā hārah

食祭 鬼

343 乾(qián)陀(tuó)诃(hē)啰(là)

前陀喝腊

gandhā hārah

食香 鬼

344 布(bù)史(shǐ)波(bō)诃(hē)啰(là)

布史博喝腊

puspā hārah

食花 鬼

345 颇(pō)啰(là)诃(hē)啰(là)

颇腊喝腊

phalā hārah

食果鬼

346 婆(pó)写(xiě)诃(hē)啰(là)

婆写喝腊

sasyā hārah

食尸 鬼

347 般(bō)波(bō)质(zhì)多(duō)

博博质多

pāpa cittāh

罪 心

348 突(tū)瑟(sè)咤(zhà)质(zhì)多(duō)

突涩炸质多

dua cittāh

恶 心

349 唠(lào)陀(tuó)啰(là)质(zhì)多(duō)

涝陀腊质多

raudra cittāh

凶恶 心

350 药(yào)叉(chā)揭(jiē)啰(là)诃(hē)

药叉揭腊喝

异生同性

yaka grahāh

药叉 鬼魅

351 啰(là)剎(chà)娑(suō).揭(jiē)啰(là)诃(hē)

腊差娑.揭腊喝

rākasa grahāh

罗剎 鬼魅

352 闭(bì)隷(lí)多(duō).揭(jiē)啰(là)诃(hē)

必离多.揭腊喝

preta grahāh

薛荔多 鬼魅

353 毗(pí)舍(shě)遮(zhē).揭(jiē)啰(là)诃(hē)

皮舍遮.揭腊喝

piāca grahāh

食尸肉鬼昧鬼魅

354 部(bù)多(duō)揭(jiē)啰(là)诃(hē)

部多揭腊喝

bhūta grahāh

化生 鬼魅

355 鸠(jiū)盘(pán)茶(chá).揭(jiē)啰(là)诃(hē)

究盘茶.揭腊喝

kumbhāda grahāh

瓮形 鬼魅

356 悉(xī)乾(qián)陀(tuó).揭(jiē)啰(là)诃(hē)

悉前陀.揭腊喝

skanda grahāh

鸠魔罗童子 鬼魅

357 乌(wū)怛(dá)摩(mó)陀(tuó).揭(jiē)啰(là)诃(hē)

乌达摩陀.揭腊喝

unmāda grahāh

狂 鬼魅

358 车(chē)夜(yè)揭(jiē)啰(là)诃(hē)

车夜揭腊喝

chāyā grahāh

影魔 鬼魅

359 阿(ā)播(bō)萨(sà)摩(mó)啰(là).揭(jiē)啰(là)诃(hē)

阿播萨摩腊.揭腊喝

apa smāra grahāh

羊头 癫 鬼魅

360 宅(zhái)袪(qū)革(gé).茶(chá)耆(qí)尼(ní).揭(jiē)啰(là)诃(hē)

宅区革.茶奇尼.揭腊喝

dāka dākinī grahāh

食肉 食肉女 鬼魅

361 唎(lī)佛(fó)帝(dì).揭(jiē)啰(là)诃(hē)

哩佛帝.揭腊喝

revatī grahāh

奎宿腹行 鬼魅

362 阇(shé)弥(mí)迦(jiā).揭(jiē)啰(là)诃(hē)

舌弥加.揭腊喝

jāmika grahāh

鸟形 鬼魅

363 舍(shě)俱(jù)尼(ní).揭(jiē)啰(là)诃(hē)

舍俱尼.揭腊喝

akuni grahāh

禽兽形 鬼魅

364 姥(lǎo)陀(tuó)啰(là)难(nán)地(dì)迦(jiā).揭(jiē)啰(là)诃(hē)

老陀腊男地加.揭腊喝

mātnandika grahāh

猫形 鬼魅

365 阿(ā)蓝(lán)婆(pó).揭(jiē)啰(là)诃(hē)

阿蓝婆.揭腊喝

ālambā grahāh

蛇形 鬼魅

366 乾(qián)度(dù)波(bō)尼(ní).揭(jiē)啰(là)诃(hē)

前度波尼.揭腊喝

kanthapāi grahāh

马形 鬼魅

367 什(shí)伐(fá)啰(là).堙(yīn)迦(jiā)酰(xī)迦(jiā)

时伐腊.音加西加

五部源流

jvarā eka hikkā

热疟疾 一日 发病

368 坠(zhuì)帝(dì)药(yào)迦(jiā)

坠帝药加

Dvaitīyakā

二日发病

369 怛(dá)隷(lí)帝(dì)药(yào)迦(jiā)

达离帝药加

ttīyakā

三日发病

370 者(zhě)突(tū)托(tuō)迦(jiā)

者突托加

cātur thakā

四日 发病

371 尼(ní)提(tí)什(shí)伐(fá)啰(là).毖(bì)钐(shān)摩(mó).什(shí)伐(fá)啰(là)

尼提时伐腊.必衫摩.时伐腊

Nitya-jvarā vimarā-jvarā

常热病 寒热高烧

372 薄(bù)底(dǐ)迦(jiā)

布底加

vātikā

风病

373 鼻(bí)底(dǐ)迦(jiā)

鼻底加

Paittikā

黄疸病

374 室(shì)隶(lì)瑟(sè)密(mì)迦(jiā)

室力色密加

lemikā

痰病

375 娑(suō)你(nǐ)般(bō)帝(dì)迦(jiā)

缩你博帝加

sanipātikā

杂病

376 萨(sà)婆(pó)什(shí)伐(fá)啰(là)

萨婆时伐腊

四天始本

sarva jvarā

一切 热病

377 室(shì)嚧(lú)吉(jí)帝(dì)

室卢吉帝

iro’rti

头痛

378 末(mò)陀(tuó)鞞(pí)达(dá)嚧(lú)制(zhì)剑(jiàn)

墨陀皮达卢制剑

Ardhāvabhedarocakām

偏头痛

379 阿(ā)绮(qǐ)嚧(lú)钳(qián)

阿起卢钳

akī roga

眼 病

380 目(mù)佉(qū)嚧(lú)钳(qián)

目茄卢钳

mukha roga

口腔 病

381 羯(jié)唎(lī)突(tū)嚧(lú)钳(qián)

杰哩突卢钳

hd roga

心 病

382 揭(jiē)啰(là)诃(hē).羯(jié)蓝(lán)

揭腊喝.揭蓝

三种相续

galaka ūla

咽喉 痛

383 羯(jié)拏(ná)输(shū)蓝(lán)

杰拿输蓝

karma ūla

耳 痛

384 惮(dàn)多(duō)输(shū)蓝(lán)

但多输蓝

danta ūla

齿 痛

385 迄(qì)唎(lī)夜(yè)输(shū)蓝(lán)

气哩夜输蓝

hdaya ūla

心 痛

386 末(mò)么(mò)输(shū)蓝(lán)

磨磨输蓝

marma ūla

骨节 痛

387 跋(bá)唎(lī)室(shì)婆(pó)输(shū)蓝(lán)

拔哩室婆输蓝

pārva ūla

胁 痛

388 毖(bì)栗(lì)瑟(sè)咤(zhà)输(shū)蓝(lán)

必立色炸输蓝

pha ūla

背肋 痛

389 乌(wū)陀(tuó)啰(là)输(shū)蓝(lán)

乌陀腊输蓝

udara ūla

腹 痛

390 羯(jié)知(zhī)输(shū)蓝(lán)

杰知输蓝

kai ūla

腰 痛

391 跋(bá)悉(xī)帝(dì)输(shū)蓝(lán)

拔悉帝输蓝

vasi ūla

下腹 痛

392 邬(wū)嚧(lú)输(shū)蓝(lán)

乌卢输蓝

ūru ūla

腿髀 痛

393 常(cháng)伽(qié)输(shū)蓝(lán)

常茄输蓝

janghā ūla

小腿 痛

394 喝(hē)悉(xī)多(duō)输(shū)蓝(lán)

喝西多输蓝

hasta ūla

手 痛

395 跋(bá)陀(tuó)输(shū)蓝(lán)

拔陀输蓝

pāda ūla

脚 痛

396 娑(suō)房(fáng)盎(àng)伽(qié).般(bō)啰(là)丈(zhàng)伽(qié)输(shū)蓝(lán)

缩房样茄.博腊丈茄输蓝

sarvānga pratyanga ūla

一切 肢体 痛

397 部(bù)多(duō)毖(bì)哆(duò)茶(chá)

部多必堕茶

杂乘显真

bhūta vetāda

起尸鬼

398 茶(chá)耆(qí)尼(ní).什(shí)婆(pó)啰(là)

茶奇尼.时婆腊

dākinī jvarā-

接下句

狐鬼魅 热

399 陀(tuó)突(tū)嚧(lú)迦(jiā).建(jiàn)咄(duō)嚧(lú)吉(jí)知(zhī).婆(pó)路(lù)多(duō)毗(pí)

陀突卢加.建多卢吉知.婆路多皮

Dadrū kadū kiibhalūtāvai

皮肤炎 疥癣 蜘蛛疮

400 萨(sà)般(bō)嚧(lú)诃(hē)凌(líng)伽(qié)

萨博卢喝凌茄

Sarpa-lohalingah

蛇疔疮

401 输(shū)沙(shā)怛(dá)啰(là)娑(suō)那(nuó)羯(jié)啰(là)

输沙达腊缩挪杰腊

ūatrā sana-kara-

接下句

干枯症 恶毒

402 毗(pí)沙(shā)喻(yù)迦(jiā)

皮沙喻加

viayoga

蛊咒

403 阿(ā)耆(qí)尼(ní).乌(wū)陀(tuó)迦(jiā)

阿奇尼.乌陀加

agni udaka

火 水

404 末(mò)啰(là)鞞(pí)啰(là)建(jiàn)跢(duò)啰(là)

墨腊皮腊建堕腊

māra-vaīra kāntāra

死亡诅咒 险路

405 阿(ā)迦(jiā)啰(là)密(mì)唎(lī)咄(duō).怛(dá)敛(liǎn)部(bù)迦(jiā)

阿加腊密哩多.达脸部加

Akāla-mtyu tryambuka

横 死 蜂

406 地(dì)栗(lì)剌(là)咤(zhà)

地立腊炸

trailāa

马蜂

407 毖(bì)唎(lī)瑟(sè)质(zhì)迦(jiā)

必哩色质加

vcika

408 萨(sà)婆(pó)那(nuó)俱(jù)啰(là)

萨婆挪俱腊

sarpa nakula

毒蛇 黄鼠狼

409 肆(sì)引(yǐn)伽(qié)弊(bì).揭(jiē)啰(là)唎(lī)药(yào)叉(chā).怛(dá)啰(là)刍(chú)

寺引茄必.杰腊哩药叉.达腊除

siha vyāghra ka taraka

狮子 虎 熊 豺

410 末(mò)啰(là)视(shì).吠(fèi)帝(dì)钐(shān).娑(suō)鞞(pí)钐(shān)

墨腊视.费帝衫.缩皮衫

camara jīvas teā-sarveā

犀牛 水兽 如是等众

411 悉(xī)怛(dá)多(duō).钵(bō)怛(dá)啰(là)

悉达多.博达腊

七五界咒就

Sitātapatrā

盛光

412 摩(mó)诃(hē)跋(bá)阇(shé)嚧(lú)瑟(sè)尼(ní)钐(shān)

摩喝拔舌卢色尼衫

mahā vajro-uīā

大 金刚 顶首

413 摩(mó)诃(hē)般(bō)赖(lài)丈(zhàng)耆(qí)蓝(lán)

摩喝博赖丈奇蓝

mahā pratyangirā

大 庇护者

414 夜(yè)波(bō)突(tū)陀(tuó).舍(shě)喻(yù)阇(shé)那(nuó)

夜博突陀.舍喻舌挪

yāvatdvā daayojanā

界限 十由旬

415 辫(biàn)怛(dá)隷(lí)拏(ná)

变达离拿

bhyantarea

禁缚入内

416 毗(pí)陀(tuó)耶(yē).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

皮陀椰.盘坛加卢弥

八三部理证

vidyā bandha karomi

咒 结缚 我作

417 帝(dì)殊(shū).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

帝殊.盘坛加卢弥

dia bandha karomi

十方结缚 我作

418 般(bō)啰(là)毘(pí)陀(tuó).盘(pán)昙(tán)迦(jiā)嚧(lú)弥(mí)

博腊皮陀.盘坛加卢弥

para vidyā bandha karomi

他 咒 结缚 我作

419 哆(duò)侄(zhí)他(tuō)

堕侄托

tadyathā

即说咒曰

420 唵(ǎn)

o

421 阿(ā)那(nuó)隷(lí)

阿挪离

Anale

甘露火

422 毗(pí)舍(shě)提(tí)

皮舍提

Viade

清净

423 鞞(pí)啰(là)跋(bá)阇(shé)啰(là)陀(tuó)唎(lī)

皮腊拔舌腊陀哩

vaīra vajra dhare

无畏 金刚 持者

424 盘(pán)陀(tuó)盘(pán)陀(tuó)你(nǐ)

盘陀盘陀你

bandha bandhane

结缚 再结缚

425 跋(bá)阇(shé)啰(là).谤(bàng)尼(ní)泮(pàn)

拔舌腊.磅尼盼

vajra-pāi pha

金刚手 摧破

426 虎(hǔ)[合(xīn)牛]都(dū)嚧(lú)瓮(yìn)泮(pàn)

虎新嘟卢印盼

hū rū pha

吽 咄 摧破

427 莎(suō)婆(pó)诃(hē)

缩婆喝

Svāhā

圆满成就

 


评论问答
Top